SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक द गोयमा ! चलमाणे चलिए १ उदीरिजमाणे उदीरिए २ घेइजमाणे वेइए ३ पहिजमाणे पहीणे ४ ते एएणं, चित्तारि पया एगहा नाणाघोसा नाणावंजणा उप्पन्नपक्खस्स, छिज्जमाणे छिन्ने भिजमाणे भिन्ने दह-(डज्झ) माणे दहे मिज्जमाणे मडे निजरिजमाणे निजिणे एए थे पंच पया णाणट्ठा नाणाघोसा नाणावंजणा 8 & विगयपक्खस्स (सू०८)॥ | व्यक्त, नवरम् 'एगट्ट'त्ति 'एकार्थानि' अनन्यविषयाणि एकप्रयोजनानि वा 'नाणाघोसत्ति इह घोषा:-उदात्तादयः 'नाणावंजण'त्ति इह व्यञ्जनानि-अक्षराणि उदाहु'त्ति उताहो निपातो विकल्पार्थः 'नाणट्ठति भिन्नाभिधेयानि, इह 8 दच चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि यथा क्षीरं क्षीरमित्यादीनि १, तथाऽन्यानि एकानि नानाध्यञ्जनानि यथा क्षीरं पय इत्यादीनि २, तथाऽन्यान्यनेकार्थान्येकव्यञ्जनानि यथाऽर्कगव्यमाहिषाणि क्षीराणि ३, ४ तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटल कुटादीनि । तदेवं चतुर्भगीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रक्षसूत्रे गृहीती, परिदृश्यमाननानाच्यजनता तदन्ययोरसम्भवात्, निर्वचनसूत्रे तु चलनादीनि चत्वारि पदान्याश्रित्य | द्वितीयः, छिद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इति । ननु चलनादीनामर्थानां व्यक्तभेदत्वात् कथमाद्यानि च-12 स्वारि पदान्येकार्थानि ! इत्यादबाह-'उप्पन्नपक्खस्स'त्ति उत्पन्नमुत्पादो, भावे क्लीवे तप्रत्ययविधानात् , तस्य पक्ष:परिग्रहोजीकारः 'पक्ष परिग्रहे' इति धातुपाठादिति उत्पन्नपक्षः, इह च षष्ठ्यास्तृतीयार्थवाद उत्पन्नपक्षण-उत्पादाङ्गी-| कारेण-उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते, अथवा 'उत्पन्नपक्षस्य उत्पादाख्यवस्तुविकल्पस्याभिधाय KA5%%C545 दीप अनुक्रम [१०] * X nmarary.org ~ 39~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy