SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६५] दीप अनुक्रम [१९४] 555555755 दर्शयन्नाह-'पाणक्खय'त्ति बलक्षयाः 'जणक्खयत्ति लोकमरणानि, निगमयन्नाह-वसणभूया अणारिया जे यावन्ने तहप्पगार'त्ति, इहैवमक्षरघटना-न केवलं प्राणक्षयादय एव, ये चान्ये एतव्यतिरिकास्तत्प्रकारा:-प्राणक्षयादितुल्याः 'व्यसनभूताः' आपद्रूपाः 'अनार्याः'पापात्मकाःन तेऽज्ञाता इति योगः 'अण्णाय'त्ति अनुमानतः 'अदिह'त्ति प्रत्यक्षापेक्षया 'असुय'त्ति परवचनद्वारेण 'अनुय'त्ति अस्मृता मनोऽपेक्षया 'अविण्णाय'त्ति अवध्यपेक्षयेति । 'अहावच्चत्ति यथाऽपत्यानि तथा ये ते यथाऽपत्या देवाः पुत्रस्थानीया इत्यर्थः, "अभिण्णाया'इति अभिमता अभिमतवस्तुकारित्वादिति 'होत्थ'त्ति अभवन् , उपलक्षणत्वाचास्य भवन्ति भविष्यन्तीति द्रष्टव्यम् , अहावचाभिन्नायाण'ति यथाऽ.18 लापत्यमेवमभिज्ञाता-अवगता यथाऽपत्याभिज्ञाताः, अथवा यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कर्मधारयः, ते चाङ्गारकादयः पूर्वोक्ताः, एतेषु च यद्यपि चन्द्रसूर्ययोर्वर्षलक्षाद्यधिक पल्योपमं तथाऽप्याधिक्यस्याविवक्षितत्वादङ्गारकादीनां च ग्रहत्वेन || | पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति ॥ ___कहिणं भंते ! सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिट्टे णामं महाविमाणे पण्णत्ते, गोयमा सोहम्मवडिसयस्स महाविमाणस्स दाहिणणं सोहम्मे कप्पे असंखेजाई जोयणसहस्साई वीइवतित्ता एस्थणं सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिहे णाम महाविमाणे पण्णत्ते अद्धतेरस जोयणसयसहस्साई जहा सोमस्स विमाणे तहा जाव अभिसेओ रायहाणी तहेव जाव पासायपंतीओ ॥ सकस्स णं देविंदस्सर देवरन्नो जमस्स महारन्नो इमे देवा आणाजाव चिट्ठति, तंजहा-जमकाइयाति वा जमदेवकाइयाइवा पेय CASSACROCOCCA | यम-लोकपालस्य वर्णनं ~398~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy