SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१५७-१५८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५७-१५८] .१५८ दीप अनुक्रम व्याख्या- वा जाव संदमाणियरूवं वा परिणामेत्तए ?, हंता पभू । पभू णं भंते ! बलाहए एग महं इस्थिरूवं परिणामेत्ता ४३ शतके प्रज्ञप्तिः । अभयदेवी|अणेगाई जोयणाइंगमित्तए, हंता पभू, से भंते ! कि आयडीए गच्छा परिडीए गच्छही, गोषमा! नो आय- उद्दशः४ वातबलाहदहीए गच्छति, परिड्डीए ग० एवं नो आयकम्मुणा परकम्मुणा नो आयपओगेणं परप्पओगेणं ऊसितोदयं वा गच्छा या वृत्तिः । पयोदयं वा गच्छइ, से भंते ! किं बलाहए इत्थी, गोयमा ! बलाहए णं से णो खलु सा इत्थी, एवं 5 कयोक्रिय ॥१८७॥ पुरिसेण आसे हत्थी ॥पभू णं भंते ! बलाहए एग महं जाणरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए जहा इत्थिरूवं तहा भाणियब्वं, णवरं एगोचकवालंपि दुहओचक्कवालंपि गच्छइ(त्ति) भाणियब्वं, जुग्गगिल्लिधिलिसीयासंदमाणियाणं तहेव ।। (सूत्रं १५८) 'पभू ण'मित्यादि, 'जाण'ति शकटं 'जुग्गति गोल्लविषयप्रसिद्ध जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गेल्लित्ति हिस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव 'थिल्ली ति लाटानां यदश्वपल्यानं तदन्यविषयेषु थिल्लीत्युच्यते 'सिय'त्ति | शिविका कूटाकाराच्छादितो जम्पानविशेष: 'संदमाणिय'ति पुरुषप्रमाणायामो जम्पान विशेषः 'एग महं पडागासंठियंति महत् पूर्वप्रमाणापेक्षया पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तस्य तदाकारस्यैवभावालादिति, 'आइहिए'त्ति 'आत्मा ' आत्मशक्क्याऽऽत्मलन्ध्या वा आयकम्मुणत्ति आत्मक्रियया 'आयप्पओगेण'तिन पर या॥१८७॥ प्रयुक्त इत्यर्थः, ऊसिओदर्य'ति, उच्छ्रत-ऊर्द्धम् उदय-आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊपताकमित्यर्थे, क्रियाविशेषणं चेदं, 'पतोदय'ति पतदुदयं-पतितपताकं गच्छति, ऊर्ध्वपताका स्थापना चेयम्, पतितपताकास्थापना त्वियम्-'एग-IN [१८५ -१८६] ~379~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy