SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५३] दीप अनुक्रम [१८१] परिशाटितेति, एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं | भवति ?-बेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले'त्ति एष्यत्काले 'अकम्मं वावित्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीर्ण कर्मेति व्यपदिश्यते, 'चतुर्थादिसमयेषु त्यकर्मेति, अत्तत्तासंवुडस्से'त्यादिना चेदमुक्त-यदि संयतोऽपि साश्रवः कर्म बनाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्यमाणतयार्थतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मवन्धभणनाचाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथाच जीवनावोऽनाश्रबतायामूर्द्धगमनं सामर्थ्यादुपनीतमवसेयमिति । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति, तत्र प्रमादपरत्वं | तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह४ पमत्तसंजयस्स णं भंते ! पमत्तसंजमे वट्टमाणस्स सब्वावि यणं पमत्सद्धा कालओ केवचिरं होइ?, मंडियपुत्ता ! एगजीवं पडच जहन्नेणं एकं समयं उक्कोसेणं देसूणा पुचकोडी, णाणाजीवे पट्टच सब्वदा ॥ |अप्पमत्तसंजयस्स णं भंते ! अप्पमत्तसंजमे वहमाणस्स सव्वावि य णं अप्पमत्तद्धा कालओ केवचिरं होइ?, मंडियपुत्ता ! एगजीवं पडच जहन्नेणं अंतोमुहुत्तं उक्को पुवकोडी देसूणा, णाणाजीवे पडच सम्बद्धं, सेवं 8 जा भंते !२सि भयवं मंडियपुसे अणगारे समर्ण भगवं महावीरं बंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे विहरह ।। (मूत्रं १५४)॥ ARSANCESSORGANA मंडितपुत्रस्य प्रश्न: ~374~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy