SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१५३] दीप अनुक्रम [१८१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [३] मूलं [ १५३] मुनि दीपरत्नसागरेण संकलित मंडितपुत्रस्य प्रश्न: आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'समारंभई 'त्ति' समारभते' तानेव परितापयति, आह छ- "संकप्पो संरंभो पश्तिावकशे भवे समारंभो । आरंभो उद्दवओ सबनयाणं विसुद्धाणं ॥ १ ॥ इदं च क्रियाक्रियावतः (तोः) कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम्, अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह-'आरंभ' इत्यादि, आरम्भे-अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः आरम्भे वर्त्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादी ताशब्दस्य प्राकृतप्रभवत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम् अथवा इष्टवियोगादिदुःखहेतुप्रापणायां वर्त्तत इति योगः, तथा 'शोकापनायां' दैन्यमापणायां 'जूरावणताएं'ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिष्पावणयाए'ति 'तेपापनायां' 'तिपृ ष्टेट क्षरणार्थी' इतिवचनात् शोकातिरेकादेवा लालादिक्षरणप्रापणायां 'पिट्टावणताएं'त्ति पिनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्त्तते, कचित्पठ्यते 'दुखावणयाए' इत्यादि, तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाएत्ति ग्लानिनयने 'उद्दावणयाए'त्ति उम्रासने । उक्तार्थविपर्ययमाह Eraturlistinnatin 'जीवे ण'मित्यादि, 'णो एयइति शैलेशीकरणे योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्त्तते तथा च न प्राणादीनां दुःखापनादिषु तथाऽपि च योगनिरोधाभिधानशुक्रुध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति तत्र संकल्प (मनसो) विचारः संरम्भः परितापकरो भवेत्समारम्भः । अपद्रावयत आरम्भः सर्वेषां विशुद्धनवानान् ॥ १ ॥ For Pale Only ~372~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy