SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५२] दीप अनुक्रम [१८०] व्याख्या-14 'पुटिव भंते !' इत्यादि क्रिया-करणं तजन्यत्वात्कर्मापि क्रिया, अथवा क्रियत इति क्रिया कमैव, वेदना तु कर्मणो- ३ शतके प्रज्ञप्तिःनुभवः, सा च पश्चादेव भवति, कर्मपूर्वकस्वात्तदनुभवस्येति ॥ अथ क्रियामेव स्वामिभावतो निरूपयन्नाह–'अस्थि ण- उद्देशः३ अभयदेवी- मित्यादि, अस्त्ययं पक्षो यदुत किया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्पयुक्तकायक्रियाजन्य कम्म, योग-1|| क्रियावेदन या वृत्तिः|| निमित्तं च यथैर्यापधिक कर्म ॥ क्रियाधिकारादिदमाह योः पौर्वाप॥१८॥MI जीवेणं भंते ! सया समियं एयति वेयति चलति फंदइ घइ खुम्भइ उदीरइ तं तं भावं परिणमति, नां चक्रिया मोहन्ता ! मंडियपुत्ता ! जीवे णं सया समियं एयति जाव तं तं भावं परिणमइ । जावं च णं भंते ! से जीव सू १५६ सया समितं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति?, णो तिणडे समहे, से १५२ केण्डेणं भंते ! एवं बुचह-जावं च णं से जीवे सया समितं जाव अंते अंतकिरिया न भवति !, मंडियपुत्ता जावं च णं से जीवे सया समितं जाच परिणमति तावं च णं से जीवे आरंभइ सारंभह समारंभाइ आरंभे ४ वह सारंभे वह समारंभे वह आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वहमाणे समारंभे वहमाणे बहूर्ण पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए है अतिप्पावणयाए पिट्टावणयाए परियाणयाए वहा से तेणतुणं मंडियपुत्ता! एवं बुबह-जावं च णं से 5 ॥१८२॥ जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवद ॥ जीवे णं भंते ! सया समिपं प्रो एयह जाव नो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता! जीवे णं सया स मंडितपुत्रस्य प्रश्न: ~369~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy