SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक दीप व्याख्या-11ध्यव, निष्फलत्वाद् , उत्पाधोत्पादनार्थी हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासाचुत्पन्नस्तथोत्तरेष्वपि क्षणेष्व-II १ शतके प्रज्ञप्तिः नुत्पन्न एवासी प्रामोति, को छुत्तरक्षणक्रियाणामात्मनि रूपविशेषो? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्व-18| उद्दशके अभयदेवी-12 देवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद् , अतः प्रथमतन्तुप्रवेशकाल एव किश्चिदुत्पन्नं पटस्य, चलदादिया वृत्तिः यावच्चोत्पर्श न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्यत तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात् । १५ यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुकमणं युज्यते नान्यथा, तदेवं यथा पट उत्पद्यमान | का एवोत्पन्नस्तथैवासल्यातसमयपरिमाणत्वादुदयापलिकाया आदिसमयात्प्रभृति चलदेव कर्म चलितं, कथं , यतो यदि हि | तत्कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात्तदा तस्याद्यस्य चलनसमयस्य पैययं स्यात्, तत्राचलितत्वात्, यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत्, को हि तेषामात्मनि रूपविशेषो? येन प्रथमसमये न चलितमुत्तरेषु चलतीति, अतः सर्वदेवाचलनप्रसङ्गः, अस्ति चान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमावू , अत आवलिकाकालादिसमय एव किश्चिञ्चलितं, यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न चलति, यदि तु तेष्वपि तदेवाचं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात्, यदि माहि तत्समयचलननिरपेक्षाण्यन्यसमवचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म चलितं भवतीति । तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम उदयप्रासं, चिरेणाऽऽगामिना कालेन योदयितव्यं कर्मदलिक तस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चासमवेयसमयवर्तिनी तया च पुन-18 अनुक्रम १८ REaratunvina G anawrary on ..*मुद्रण-दोषात् अत्र मूल-संपादने सूत्र-क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू०७" लिखा है. ~36~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy