SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [१४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४६] ॥१७६॥ दीप अनुक्रम [१७४] व्याख्या- 1 भगवओ महावीरस्स पभावेणं न हि ते दाणिं ममाओ भयमत्थीत्तिकडे जामेव दिसि पाउन्मूए तामेव ३ शतके प्रज्ञप्तिः दिसि पडिगए ॥ (सूत्रं १४६) उद्देशः२ अभयदेवी-III 'पभुत्ति शक्तः 'समत्थेत्तिसङ्गतप्रयोजन हा हा' इत्यादेःसंस्कारोऽयं-हा हा अहो हतोऽहमस्मीतिकृत्वा, व्यक्तं चैतत् । या वृत्तिः१ सासू १४६ शाल 'अवियाईति, 'अपिच' इत्यभ्युच्चये 'आईति वाक्यालङ्कारे 'मुट्ठिवाएणति अतिवेगेन वज्रग्रहणाय यो मुष्टेबन्धने वात उत्पन्नोऽसौ मुष्टिवातस्तेन मुष्टिवातेन 'केसग्गे'त्ति केशाग्राणि 'बीइत्था' वीजितवान् । 'इहमागए'त्ति तिर्यग्लोके 'इह समोसडे'त्ति सुसमारपुरे 'इह संपत्ते'त्ति उद्याने 'इहेव'त्ति इहैवोद्याने 'अजेति 'अद्य' अस्मिन्नहनि 8 अथवा हे आर्य! पापकर्मबहिर्भूत ! 'आर्य!' वा स्वामिन् ! 'उवसंपज्जित्ता 'ति 'उपसंपद्य' उपसंपन्नो भूत्वा |'विहरामि' वर्ते 'नाइभुजोत्ति नैव भूयः 'एवं पकरणयाए सि एवं प्रकरणतायां वर्तिष्य इति शेषः, दाणि ति इदानीं | | सम्प्रतीत्यर्थः ।। इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्यस्तावरहीतुं न शक्नोतीति दृश्यते, देवस्तु किं शक्नोति । येन 8 शक्रेण वजं क्षिप्तं सहतं च, तथा वनं चद्गृहीतं चमरः कस्मान्न गृहीत इत्यभिप्रायतः प्रस्तावनोपेतं प्रश्नोत्तरमाह भंतेत्ति भगवं गोयमे समण भगवं महावीरं वदति २ एवं वदासि-देवे णं भंते। महिहीए महजुतीए जाव महाणुभागे पुवामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियहित्ता गिण्हित्सए, हंता पभू ॥ से केणटेणं | ॥१७६॥ ला भंते ! जाव गिणिहत्तए , गोयमा ! पोग्गले निक्खित्ते समाणे पुवामेव सिग्धगती भक्त्तिा ततो पच्छा मंदगती भवति, देवे णं महिहीए पुबिपिय पच्छावि सीहे सीहगती येव तुरियतुरियगती चेव, से तेणद्वेणं चमरोत्पात-वर्णनं ~ 357~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy