SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] + गाथा: दीप अनुक्रम [१७० -१७२] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१७३॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अमणा० फरुसं गिरं निसिरइ, तर णं से सके देविंदे देवराया तं अणि जाव अमणामं अस्तुयदुवं फरुसं गिरं सोचा मिसम्म आसुरुते जाब मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहहुं चमरं असुरिंदं असु ररायं एवं बदासी-हं भो चमरा ! असुरिंदा ! असुरराया ! अपत्थियपत्थया ! जाव हीणपुन्नचाउदस्सा अजं न भवसि नाहि ते सुहमत्थीतिक तत्थेव सीहासणवरगए वज्रं परामुसह २ तं जलतं फुडंतं तडतडतं उक्कासहस्साई विणिम्मुयमाणं जालासहस्साइं पहुंचमाणं इंगालसहस्साई पविक्खिरमाणं २ फुलिंगजालामालासहस्सेहिं चक्खुविक्लेवदिद्विपडिधायं पकरेमाणं हुयवहअइरेगतेयदिष्पतं जतिणवेगं फुल्लकिंसुय समाणं महत्भयं भयंकरं चमरस्स असुरिंदस्स असुररन्नो बहाए वज्रं निसिरह । तते णं से चमरे असुरिंदे असुरराया तं जलतं जाव भयंकरं वज्जमभिमु आवयमाणं पासह पासइत्ता शियाति पिहाड़ शियायित्ता पिहाइता व संभग्गमssfasए सालवहत्थाभरणे उपाए अहोसिरे कक्खागयसेयंषि व विणिम्मुयमाणे २ ताए उकिडाए जाव तिरियमसंखेज्जाणं दीवसमुराणं मज्झं मज्झेणं वीईवयमाणे २ जेणेव जंबूद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छर २त्ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोन्हवि पायाणं अंतरंसि वेगेण समोवडिए (सू० १४४ ) ( ग्रन्थाग्रम् २००० ) 'एवं असुरकुमारे' त्यादि, 'एवम्' अनेन सूत्रक्रमेणेति स चैवम्- 'उवरि एवं जोयणसहस्वं ओगाहेता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अठहत्तरे जोयणसयस हस्से एत्थ णं असुरकुमाराणं देवाणं चोसद्धिं भवणावाससवसहस्ता Education Internation पूरण-गाथापति एवं चमरोत्पात कथा For Pale Only ~351~ ३ शतके उद्देशः २ वज्रमोचनं प्रतिनिवृत्ति श्च चमरस्य ६. १४४ ॥१७३॥ waryra
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy