SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] + गाथा: दीप अनुक्रम [१७० -१७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ १७१ ॥ ३ शतके उद्देशः २ चमरोत्पा क्षा सू १४४ कप्पड़ मे तं अपणा आहारितएत्तिकट्टु एवं संपेहेइ २ कल्लं पाउपभाषाए रयणीए तं चैव निरवसेसं जाव जं मे (से) चस्थे पुडए पडइ तं अप्पणा आहारं आहारे, तए णं से पूरणे बालतवस्ती तेणं ओरालेणं बिउलेणं | पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चैव जाव येभेलस्स सन्निवेसस्स मज्झमज्झेणं निग्गच्छति २ पाउयं कुंडियमादीयं उवकरणं चयं च दारुमयं पडिग्गाहियं एगंतमंते एडेइ २ बेभेलस्स सन्निवेसस्स दाहिण- १ दःपूरणदीपुरच्छिमे दिसीभागे अनियत्तणियमंडलं आलिहित्ता संलेहणासणासिए भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे । तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एक्कारसवासपरियाए छहं छणं अनिक्खित्तेणं तथोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुरुषाणुपुव्विं चरमाणे गामाणुगामं दृइखमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उज्जाणे जेणेव असोयवरपायवे जेणेव पुढविसिलावहओ तेणेव उवागच्छामि २ असोगवरपायवस्स हेट्ठा पुढविसिलापट्ट्यंसि अट्ठमभन्तं परिगिहामि, दोषि पाए साहहु| वग्धारियपाणी एगपोग्गलनिविदिट्ठी अणिमिसनयणे ईसिंपन्भार गएणं का एणं अहापणिहिएहिं गत्तेहिं सव्विदिएहिं गुत्तेहिं एगराइयं महापडिमं उबसंपज्जित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरवंचारायहाणी अनिंदा अपुरोहिया यावि होत्या, तए णं से पूरणे बालतवस्ती बहुपडिपुन्नाई दुबालसवासाई परियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सद्वि भत्ताई अनसणाए छेदेत्ता कालमासे कालं किया | चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उवबन्ने, तए णं से चमरे असुरिंदे असुरराया अरुणो Education Internationa पूरण-गाथापति एवं चमरोत्पात कथा For Parts Use Only ~347~ ॥ १७१ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy