SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१३५ -१३७] दीप अनुक्रम [१६१ -१६३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ १३५-१३७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः आणाववायवपणनिदेसे चिट्ठति, एवं खलु गोयमा ! ईसाणेणं देविंद्रेण देवरन्ना सा दिव्या देविही जाव अभिसमन्नागया । ईसाणस्स णं भंते । देविंदस्स देवरन्नो केवतियं कालं ठिती पण्णत्ता १, गोयमा । सातिरेगाईं दो सागरोवमाई ठिती पन्नता । ईसाणे णं भंते । देविंदे देवराया ताओ देवलोगाओ आउक्खएर्ण जाव | कहिं गच्छहिति ? कहिं उबवजिहिति ?, गो० ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति (सू०१३७) ।। 'अणिच्चजागरियं'ति अनित्यचिन्तां 'दिट्ठा भट्टे य'त्ति दृष्टाभाषितान् 'पुव्वसंगतिएत्ति पूर्वसङ्गतिकान् गृहस्थ परिचितान् 'नियन्त्तणियमंडल' ति निवर्त्तनं क्षेत्रमानविशेषस्तत्परिमाणं निवर्त्तनिक, निजतनुप्रमाणमित्यन्ये, 'पाओग मणं निवण्णेति पादपोपगमनं 'निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः । 'अणिंद'त्ति इन्द्राभावात् 'अपुरोहिय'त्ति शान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तु नासाविति, 'इंदाहीण'त्ति इन्द्राधीना इन्द्रवश्यत्वात् 'इंदा हिडिय'त्ति इन्द्राधिष्ठितास्तद्युक्तत्वात्, अत एवाह- 'इंदाहीणकज्ज'त्ति इन्द्राधीनकार्या: 'ठिति पकप्पं ति स्थिती - अवस्थाने बलिचञ्चाविषये प्रकल्पः सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उचिहाए' इत्यादि, 'तया' विवक्षितया 'उत्कृष्टया' उत्कर्षवत्या देवगत्येति योगः 'स्वरितया' आकुल [त] या न स्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत आह- 'चपल्या 'कायचापलोपेतया 'चण्डया' रौद्रया तथाविधोत्कर्मयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् 'छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेगवत्या 'दिव्यया' प्रधानया 'उद्धृत था' वस्त्रादीनामुद्धूतत्वेन, उद्धतया वा सदर्पया, 'सपक्खि' ति समाः सर्वे पक्षाः पार्श्वाः पूर्वापरदक्षिणोत्तरा यत्र For Parts Only ~ 338~ www.nary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy