SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३५-१३७]] म्मुहमहापहपहेसु आकविकहि करेमाणा महया २ सद्देणं उग्धोसेमाणा २ एवं वयासि-केस णं भो से तामली बालतव० सयंगहियलिंगे पाणामाए पव्वजाए पब्बइए ? केस णं भते (भो)। ईसाणे कप्पे ईसाणे देविंदे | देवरायाइतिकह तामलिस्स पालतव० सरीरयं हीलंति निंदति खिसंति गरिहिंति अवमन्नंति तज्जति ता-18 Pालेति परिवहति पश्यति आकविकहि करेंति हीलेत्ता जाव आकविकहिं करेसा एगते एडति २ जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया (सू०१३६) तए णं ते ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओ य वलिचंचारायहाणिवस्थब्बएहिं असुरकुमारेहिं देवेहिं दवीहि य तामलिस्स बालतवसिस्स सरी-15 रयं हीलिजमाणं निंदिजमाणं जाव आकविकदि कीरमाणं पासंति २ आसुरुत्ता जाव मिसिमिसेमाणा जेणेच ईसाणे देविंदे देवराया तेणेव उवागच्छति २ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कड जएणं विजएणं वद्धाति २ एवं वदासी-एवं खलु देवाणुप्पिया! बलिचंचारायहाणिवत्थब्बया बहके 8 असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जाणित्ता ईसाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुमारुत्ता जाव एगते एडेति २ जामेव दिसिं पाउब्भूया तामेव दिसि पडिगया। तए णं से ईसाणे देविंदे देव राया तेसिं ईसाणकप्पवासीणं बढणं बेमाणियाणं देवाण य देवीण य अंतिए एयमटुं सोचा निसम्म आसु-13/ रुत्ते जाव मिसिमिसेमाणे तत्थेव सयणिज्जबरगए तिवलियं भिउडि निडाले साहहु बलिचंचारापहाणिं अहे सपक्खि सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचारायहाणी ईसाणेणं देविदेणं देवरना अहे सं LSAXANEMASSACRY दीप अनुक्रम [१६१-१६३] तामली-तापस कथा ~336~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy