SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२७-१२९] 5654564 दीप तस्थ साणं २ भवणाणं साणं सामाणियसाहस्सीणं साणं २ महत्तरियाणं साणं २ परिसाण जाव एमहिद्वियाओ अन्नं जहा लोगपालाणं अपरिसेसं । सेवं भंते २त्ति (सूत्रं १२७)भगवं दोचे गोयमे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव तचे गोयमे वायुभूतिअणगारे तेणेव उवागच्छति २तचं गोयमं वायुभूतिं अणगारं एवं वदासि-एवं खलु गोयमा ! चमरे असुरिंदे असुरराया एवंमहिहीए तं चेव एवं सव्वं अपुट्टवागरणं नेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तब्बया समत्ता । तए णं से तचे गोयमे वायुभूती अणगारे दो-16 चस्स गोयमस्स अग्गिभूइस्स अणगारस्स एवमाइक्खमाणस्स भा०५० परू० एयम8 नो सद्दहइ नो पत्तियह नो रोयइ एयम९ असहमाणे अपत्तियमाणे अरोएमाणे उहाए उद्देइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छद जाव पजुवासमाणे एवं वयासी-एवं खलु भंते ! दोचे गोयमे अग्गिभूतिअणगारे मम एवमातिक्खा भासह पन्नवेड परूवेइ-एवं खलु गोयमा ! चमरे असुरिंदे असुरराया महिहीए जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भाणियव्यं जाच अग्गमहिसीणं वत्तब्वया समत्ता, से कहमेयं भंते!, एवं गोयमादि समणे भगवं महावीरे तचं गोयमं वाउभूर्ति अणगारं एवं वदासि-जपणं गोयमा! दोचे गो० अग्गिभूइअणगारे तव एवमातिक्खइ ४-एवं खलु। गोयमा ! चमरे ३ महिहीए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तब्चया समत्ता, सचे णं एसमढे, | अहंपिणं गोयमा । एवमातिक्खामि भा०प० परू०, एवं खलु गोयमा !-चमरे ३ जाव महिहीए सो चेव KASHIKARABARISARTA अनुक्रम [१५३-१५५]] वायुभूति-अनागारकृत् प्रश्न: ~316~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy