SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२१] दीप जीवावि जीवदेसावि जीवपदेसावि अजीवावि अजीवदेसावि अजीवपदेसावि जे जीवा ते नियमा एगिदिया दिया तेइंदिया चरिंदिया पंचेंदिया अणिदिया, जे जीवदेसा ते नियमा एगिदियदेसा जाव अणिदियदेसा, जे जीवपदेसा ते नियमा एनिदियपदेसा जाव अणिदियपदेसा, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रुवीय अरूवी य, जे रुवी ते चउब्बिहा पण्णत्ता,तंजहा-खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला,जे अरूवी ते पंचविहा पण्णसा, तंजहा-धम्मत्थिकाए नो धम्मत्धिकायस्स देसे धम्मत्थिकायस्स पदेसा अधम्मथिकाए नो अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा अद्धासमए ॥ (सू०१२१)। तत्र लोकालोकाकाशयोर्लक्षणमिदं-"धर्मादीनां वृत्तिव्याणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतह्यलोकाख्यम् ॥ १॥” इति ॥ 'लोगागासे ण'मित्यादौ षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'जीवति संपूर्णानि | जीवद्रव्याणि 'जीवदेस'त्ति जीवस्यैव बुद्धिपरिकल्पिता व्यादयो विभागाः, 'जीवपएस'त्ति तस्यैव बुद्धिकृता एव प्रकृष्टा देशाः प्रदेशा, निर्विभागा भागा इत्यर्थः, अजीव'त्ति धर्मास्तिकायादयो, ननु लोकाकाशे जीवा अजीवाश्चेत्युक्ते तद्देशप्रदेशास्तत्रोक्का एव भवन्ति, जीवाद्यव्यतिरिकत्वाद्देशादीनां, ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति !, नैवं, निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्येति, अत्रोत्तर-गोयमा जीवावी त्यादि, अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अधान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह-रूबी यत्ति मूर्ताः, पुद्गला इत्यर्थः, 'अरूवी यत्ति अमूतोः, अनुक्रम [१४५] ~ 304~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy