SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [११९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११९]] ान भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात्, अपि तु सकलमेव चक्र चक्रं भवति, एवं धर्मास्तिकायः प्रदेशे नाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्यादू, एतच्च निश्चयनयदर्शनं, व्यवहारनयमतं तु-एकदेवोनोनमपि वस्तु वस्त्वेव, टू यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वाश्चैव, भणन्ति च-'एकदेशविकृतमनन्यवदिति ॥ 'से किंखाइंति अथ किं पुनरित्यर्थः 'सब्बेऽवि' समस्ताः, ते च देशापेक्षयाऽपि भवन्ति, प्रकारकास्न्येऽपि सर्वशब्दप्रवृत्तेरित्यत आह|| 'कसिण'त्ति कृत्स्ना न तु तदेकदेशापेक्षया सर्व इत्यर्थः, ते च स्वस्वभावरहिता अपि भवन्तीत्यत आह-प्रतिपूर्णाः |आत्मस्वरूपेणाविकला, ते च प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपि तथोच्यन्त इत्याह-निरवसेस'त्ति प्रदेशान्तभरतोऽपि स्वस्वभावेनान्यूनाः, तथा 'एगग्गहणगहिय'त्ति एकग्रहणेन-एकशब्देन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता है ये ते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः, 'पएसा अर्णता भाणियब'त्ति धर्माधर्मयोरसोयाः प्रदेशा उक्ताः आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात्रयाणामपीति ॥ उपयोगगुणो जीवास्तिकायः माग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह जीवे णं भंते ! सउठाणे सकम्मे सबले सवीरिए सपुरिसकारपरकमे आयभावेणं जीवभावं उवदंसेतीत्ति वत्तब्वं सिया?, हंता गोयमा! जीवे णं सउहाणे जाव उवदंसेतीति बत्तव्यं सिया। से केणटेणं जाव |वत्तव्वं सिया ?, गोयमा! जीवे णं अणंताणं आभिणिबोहियनाणपज्जवाणं एवं सुयनाणपजवाणं ओहिनागणपज्जवाणं मणपजवनाणप० केवलानणप० मइअन्नाणप० मुयअन्नाणपविभंगणाणपजवाणं चक्खुदंसणप० दीप अनुक्रम [१४३] ~302~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy