SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०७] येषां ते तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति, अथवा 'चियत्तो'त्ति त्यक्तोऽन्तःपुरगृहयोः परकीययोयथाकथश्चित्प्रवेशो यैस्ते तथा, 'बहुर्हि'इत्यादि, शीलवतानि-अणुव्रतानि गुणा-गुणवतानि विरमणानि-औचित्येन | रागादिनिवृत्तयःप्रत्याख्यानानि-पौरुष्यादीनि पौषध-पर्वदिनानुष्ठानं तत्रोपवास:-अवस्थानं पौषधोपवासः,एषां द्वन्द्वोऽत|स्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तद्दर्शयन्नाह-चाउइसे त्यादि, इहोद्दिष्टा-अमावास्या 'पडिपुषणं पोसह ति आहारादिभेदाच्चतुर्विधमपि सर्वतः 'वस्थपडिग्गहकंबलपायपुंछणणं'ति इह पतबह-पात्रं पादप्रोञ्छनं-रजोहरण 'पी'त्यादि पीठम्-आसनं फलकम्-अवष्टम्भनफलक शय्यावसतिव॒हत्संस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन 'अहापरिग्गहिएहिं ति यथाप्रतिपन्नने पुनसिं नीतैः॥ | तेणं कालेणं २ पासावधिज्जा धेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसं-19 | पन्ना णाणसंपन्ना दसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वर्चसी जसंसी जियकोहा जियमाणा जियलोमा जियनिदा जितिंदिया जियपरीसहा जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्सुया बहुपरिवारा पंचहि अणगारसएहिं सद्धिं संपरिबुडा अहाणुपुचि चरमाणा |गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुष्पवतीए चेहए तेणेव उवाग-1 छंति २ अहापडिरूवं उग्गहं उगिणिहत्ता णं संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ (सू०१०८)। दीप अनुक्रम [१३०] तुन्गिका-नगर्या: श्रावका: ~ 276~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy