SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०३]] दीप अनुक्रम [१२६] व्याख्या-IIP यः स कायभवस्था, स च कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराईति स्त्रीकाये द्वादश वर्षाणि ||3||२ शतके स्थित्वा पुनर्मृत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिवर्षाणि भवन्ति । केचिदाहु: उद्देशः ५ अभयदेवी- द्वादश वर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति । उदकतिर्यया वृत्तिःशा एगजीवे गं भंते ! जोणिए बीयन्भूए केवतियाणं पुत्तत्ताए हव्वमागच्छद, गोयमा ! जहनेणं इकस्सीस १०१ मनुष्यग॥१३॥ वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति (सू०१०४)। एगजी-| | कायमवस्थ वस्स भंते ! एगभवग्गहणेणं केवइया जीवा पुत्तत्ताए हव्वमागच्छंति ? गोयमा ! जहन्नेर्ण इकोता बीजकावा दो वा तिन्नि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हवमागच्छति, से केणटेणं भंते ! एवं || ली १०२बुच्चइ-जाव हवमागच्छइ , गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नाम सं- १०३पुत्रबी जोए समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति २ तत्थ णं जहन्नेणं एको वा दो वा तिपिण वा उक्कोसेणं सय-काज बीजपुत्रा का सहस्सपुहत्तं जीवाणं पुत्तत्साए हव्वमागकछंति, से तेणटेणं जाव हव्यमागकछह (सू०१०५)। मेहुणे णं|| भिंते सेवमाणस्स केरिसिए असंजमे कजह, गोयमा 1 से जहानामए के पुरिसे रूयनालियं वा चूरना |मः १०४लियं या तत्तेणं कणएणं समभिधंसेजापरिसएणंगोयमा! मेहुणं सेवमाणस्स असंजमे कजा, सेवं भंते । सेवं १०५-१०६ शाभंते ! जाव विहरति ।। (सू०१०६)॥ ॥१३॥ *एगभबग्गहणेणं प्र० Judurary.com ~ 271~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy