SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१०० ] दीप अनुक्रम [१२३] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर-शतक [-], उद्देशक [५] मूलं [ १०० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः १ ॥ १३२ ॥ जुंजिय'त्ति 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभु णो 'अप्पणचियाओ'ति आत्मीयाः 'अप्पणामेव अप्पाणं विउब्विय'त्ति स्त्रीपुरुषरूपतया विकृत्य, एवं च स्थिते - 'परउत्थियवत्तन्वया णेयव्य'त्ति एवं चेयं ५ | ज्ञातव्या- 'जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ जं समयं पुरिसवेयं वेएइ तं समयं इत्थिवेयं वेrs, इत्थिवेयरस वेयणयाए पुरिसवेयं वेएइ पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएइ, एवं 'खलु एगेऽविय णमित्यादि । मिथ्यात्वं चैषामेवं स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा स्त्रीवेदस्यैव न पुरुषवेदोदयः, परस्परविरुद्धत्वादिति । 'देवलोएस' त्ति देवजनेषु मध्ये 'उववत्तारो भवति'त्ति प्राकृतरौल्या उपपत्तारो भवन्तीति दृश्यं, 'महिहिए' इत्यत्र यावत्करणादिदं दृश्यम् -'महज्जुइए महाबले महायसे महासोक्ले महाणुभागे हारविराइयवच्छे कडयतुडियर्थभियभुए' त्रुटिका - बाहरक्षिका 'अंगयकुंडलमहगंड कण्णपीढधारी' अङ्गदानि| वाह्याभरणविशेषान् कुण्डलानि कर्णाभरणविशेषान् मृष्टगण्डानि च उल्लिखितकपोलानि कर्णपीठानि कर्णाभरणविशेपान् धारयतीत्येवंशीलो यः स तथा, 'विचित्तहत्थाभरणे विचित्त मालाम उलिम उडे' विचित्रमाला च- कुसुमस्रग् मौलीमस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओ उजोवेमाणेत्ति तत्र ऋद्धिः - परिवारादिका युतिः- इष्टार्थसंयोगः प्रभा - यानादिदीहिः छाया-शोभा अचिः-शरीरस्थरत्नादि - ॥१३२॥ | तेजोज्वाला तेजः-शरीराचिः लेश्या - देहवर्णः, एकार्था वैते, उद्योतयन् प्रकाशकरणेन 'पभासेमाणेति 'प्रभासयन' | शोभयन् इह यावत्करणादिदं दृश्यम् 'पासाइए' द्रष्टृणां चित्तप्रसादजनकः 'दरिसणिज्जे' यं पश्यच्चक्षुर्न श्राम्यति 'अ Education Internation For Parts Only २ शतके उद्देशः ५ एकवेदवेदनाधिकारः सू १०० ~ 269~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy