SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: S प्रत सूत्रांक ॥१०॥ व्याख्या- मर्थः-रक्त-लोहितम् उत्पलपत्रवत्-कमलदलवत् मृदुकम्-अस्तब्धं सुकुमालानां मध्ये कोमलं च तले-पादतलं यस्य स १शतके प्रज्ञप्तिः तथा, तथा-"असहस्सवरपुरिसलक्खणधरे आगासगएणं चकेणं आगासगएणं उत्तेणं आगासगयाहिं चामराहिं आगा-3 ||४|| उद्देशः१ अभयदेवी-द सफलिहामएणं सपायपीढणं सीहासणेणं' आकाशस्फटिकम्-अतिस्वच्छस्फटिकविशेषस्तन्मयेन उपलक्षित इति गम्यं, या वृत्तिः१ 'धम्मज्झएणं पुरओ पकहिजमाणेणं' देवैरिति गम्यते 'चउदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं नादि सू०५ संपरिबुडे' साहस्रीशब्दः सहनपर्यायः सार्द्ध सह, तेषां विद्यमानतयाऽपि सार्द्धमिति स्यादत उच्यते-संपरिवृतः-परि-8 करित इति, 'पुषाणुपुर्षि चरमाणे' न पश्चानुपूादिना 'गामाणुगार्म दूइज्जमाणे ग्रामश्च प्रतीतः अनुपामश्च-तदनन्तरं ग्रामो प्रामानुपामं तदू 'द्रवन्' गच्छन् 'सुहसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेहए तेणेव उवागच्छद उवागच्छित्ता अहापडिरूवं जग्गहं ओगिण्हइ भोगिणिहत्ता संजमेणं तवसा अप्पाण भावेमाणे विहरई'त्ति । सम-18 वसरणवर्णके च 'समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अपेगड्या उग्गपवइया' इत्यादि साध्वादिवर्णको वाच्या, तथाऽसुरकुमाराः शेषभवनपतयो व्यन्तरा ज्योतिष्का वैमानिका देवा(देव्य)ध भगवतः समीपमागच्छन्तो वर्णयितव्याः ॥५॥ परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया (सू०६)॥ “परिसा निग्गय"त्ति राजगृहाद्राजादिलोको भगवतो वन्दनार्थ निगतः, तन्निर्गमश्चैवम्-"तए थे रायगिहे नगरे सिंघाडगतिगचउकचचरचउम्मुहमहापहपहेसु बहुजणो अन्नमनस्स एवमाइक्सइ ४-एवं खलु देवाणुप्पिया। समर्ण भगवं|| CRE+C+ दीप अनुक्रम क REauraton and ~ 26~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy