SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९५-९६] दीप अनुक्रम [११६-११७] व्याख्या- प्पियाणं अंतेवासी खंदए नामं अण. कालमासे कालं किच्चा कहिं गए ? कहिं उबवणे ?, गोयमाइ समणे || २ शतके भगवं महा० भगवं गोधर्म एवं वयासी-एवं खलु गोषमा ! मम अंतेवासी खंदए नाम अणगारे पगतिभ० उद्देशः१ दवा- जाव से णं मए अम्भणुण्णाए समाणे सयमेव पंच महब्वयाई आरुहेत्ता तं चेव सव्वं अविसेसियं नेयध्वं * या वृत्तिः१ लिजाव आलोतियपडिकंते समाहिपत्ते कालमासे कालं किच्चा अचुए कप्पे देवत्ताए उववणे, तत्थ णं अत्थे स्थानशन मतिश्च ॥१२८॥ गइयाणं देवाणं बावीसं सागरोवमाई ठिती प०, तस्स णं खंदयस्सवि देवस्स बावीसं सागरोवमाई ठिती पण्णत्ता । से णं भंते ! खंदए देवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठितीख० अणंतरं चयं चह 5सू ९५-९६ &ीता कहिं गच्छिहिति ? कहिं उववजिहिति?, गोयमा ! महाविदेहे वासे सिजिझहिति बुझिहिति मुचिहिति || परिनिवाहिति सव्वदुक्खाणमंत करेहिति (सू०९६ ) ॥ खंदओ समत्तो ॥ वितीयसयस्स पढमो ॥२-२|| एवं संपेहेइत्ति 'एवम्' उक्तलक्षणमेव 'संप्रेक्षते' पर्यालोचयति सङ्गतासङ्गतविभागतः 'उचारपासवणभूमि । पडिलेहेईत्ति पादपोपगमनादारादुच्चारादेस्तस्य कर्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणं न निरर्थक, 'संपलियंकनिसण्णे'त्ति | पद्मासनोपविष्टः 'सिरसावत्तं ति शिरसाध्याप्तम्-अस्पृष्टम् , अथवा शिरसि आवर्त आवृत्तिरावर्तन-परिभ्रमणं यस्यासौ सधम्यलोपाच्छिरस्यावर्तस्तं, 'सद्धि भत्ताईति प्रतिदिनं भोजनद्वयस्य त्यागात्रिंशता दिनैः पष्टिर्भक्कानि त्यक्तानि ॥१२८॥ भवन्ति 'अणसणाए'त्ति प्राकृतत्वादनशनेन 'छेइत्त'त्ति 'छित्त्वा' परित्यज्य 'आलोइयपडिकते'ति आलोचितंमगुरूणां निवेदितं यदतिचारजातं तत् प्रतिक्रान्तम्-अकरणविषयीकृतं येनासावालोचितमतिकान्तः अथवाऽऽलोचित Mararmera स्कंदक (खंधक) चरित्र ~261~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy