SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक स्थाशनवि चार [१४] सू९४ व्याख्या-18 व्यापारा येषां सन्ति ते कृतयोगिनः आदिशब्दात् प्रियधर्माणो दृढधर्माण इत्यादि गृह्यत इति, 'विउल'ति विपुलं ||२ शतकेप्रज्ञप्तिः || विपुलाभिधानं 'मेघघणसंनिगासंति घनमेघसदर्श-सान्द्रजलदसमानं कालकमित्यर्थः 'देवसंनिवार्य'ति देवानां संनि-&ा उद्देशः१ अभयदेवी- |पातः-समागमो रमणीयत्वाद् यत्र स तथा तं 'पुढविसिलापट्टयं ति पृथिवीशिलारूपः पट्टकः-आसनविशेषः पृथिवी- II स्कन्दकया वृत्तिः |शिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तव्यवच्छेदाय पृथिवीग्रहणं, 'सलेहणाजूसणाजूसियस्स'त्ति संलिख्यते॥१२७॥ कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्टः-सेवितो जूषितो वा क्षपितो यः स तथा तस्य 'भत्सपाणपडियाइक्खियरस'त्ति प्रत्याख्यातभक्तपानस्य 'कालं'ति मरणं 'तिक'इतिकृत्वा इदं विषयीकृत्य ।। | तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अन्भणुण्णाए समाणे हद्वतुह जाव हपहियए ४ उट्ठाए उट्टेइ २ समणं भगवं महा०तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव नमंसित्ता सयमेव पंचर &ामहब्बयाई आरुहेहरसा समय समणीओयखामेइत्ता तहारूवेहिंधेरेहिं कडाईहिं सर्हि विपुलं पञ्चयं स-1 |णियं २ दुरूहेइ मेहघणसन्निगासं देवसन्निवायं पुढविसिलावध्यं पडिलेहेइ २ उच्चारपासवणभूमि पडिलेहेह २ दम्भसंधारयं संथरइ २ ता पुरस्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कहु एवं वदासि-नमोऽत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओR ला॥१२७॥ म० जाव संपाविउकामस्स, बंदामिणं भगवतं तत्थ गयं इहगते,पासउ मे भयवं तत्थगए इहगयंतिकटु वंदइ । नमसति २ एवं वदासी-पुब्बिपि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पञ्चक्खाए RESS4%94%% A% 95454 दीप % अनुक्रम [११५] - 4 स्कंदक (खंधक) चरित्र ~ 259~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy