SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: पातपोयन रिदम S प्रत SABHA २ २०१० सूत्रांक [९३] दीप अनुक्रम [११४] व्याख्या-जागर वसंवत्सर । इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्वन्ते तावन्त्यप्रेतनमासादाकृष्य पूरणीयानि, अधि- २ शतके प्रज्ञष्ठिः मास तपोनि. पा.दि. कानि चाग्रेतनमासे क्षेप्तव्यानि ।'चउत्थं चउत्थेणं'ति चतुर्थ भकं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थम् , उद्देशः। अभयदेवी १५५ इयं चोपवासस्य सज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति । 'अणिक्खित्तेणं ति अविश्रान्तेन 'दिय'त्ति या वृत्तिः१ स्कन्दकस्य ३ २४ दिवा दिवस इत्यर्थः 'ठाणुकुडए'त्ति, स्थानम्-आसनमुत्कुटुकम्-आधारे पुतालगनरूपं यस्यासौ स्थानो- प्रतिमादि। ॥१२५॥ रकुटुकः 'चीरासणेणं'ति सिंहासनोपविष्टस्य भून्यस्तपादस्यापनीतसिंहासनस्येव यदवस्थानं तद्वीरासनं । सू९३ | तेन,'अवाउडेण यत्ति प्रावरणाभावेन च । 'ओरालेण मित्यादि'ओरालेन' आशंसारहिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह-'विपुलेन' विस्तीर्णेन बहुदिनत्वात् , विपुलं च गुरुभिरननुज्ञातमपि स्थादप्रयतकृत वा स्यादत आह-पयसेणं ति प्रदत्तेनानुज्ञातेन गुरुभिः प्रयतेन वा प्रयत्नवता-प्रमादरहितेने| त्यर्थः, एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह-प्रगृहीतेन' बहुमानप्रकर्षादाश्रितेन, तथा 'कल्या न' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना २८ / सश्रीकेण' सम्यक्पालनात्सशोभेन 'उदग्रेण उन्नतपर्यवसानेन उत्तरोत्तर वृद्धिमतेत्यर्थः 'उदात्तेन' उन्न तभाववता 'उत्तमेणं'ति ऊर्व तमसः-अज्ञानाद्यत्तत्तथा तेन ज्ञानयुक्तेनेत्यर्थः उत्तमपुरुषासेवितत्वाद्वोत्तमेन ४०७७३/उदारेण औदार्यवता निःस्पृहत्वातिरेकात्,'महानुभागेन' महाप्रभावेण 'मुफित्ति शुष्को नीरसशरीर-17 त्वात् 'लुक्खे'त्ति बुभुक्षावशेन रूक्षीभूतत्वात् , अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः किदिकिटिका-15 ॥१२५॥ स्कंदक (खंधक) चरित्र ~255~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy