SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [९१] दीप अनुक्रम [११२] व्याख्या- वशेन विसर्पद्-विस्तारं व्रजद् हृदयं यस्य स तथा, एकाधिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति । 'दव्यओ २ शतके । एगे लोए सअंतेत्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्खंभेणं'ति आयामो-दय विष्क- उद्देशः१ अभयदेवीया वृत्तिः१ म्भो-विस्तारः 'परिक्खेवेणं'ति परिधिना 'भुविंमु यत्ति अभवत् इत्यादिभिश्च पदैः पूर्वोतपदानामेव तात्पर्यमुक्त, स्कन्दकच| 'धुचि ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह-णियए'त्ति नियत एकस्वरूपत्वात् , नियतरूपः कादाचि. रितं सू९१ ॥११९॥ शकोऽपि स्वादत आह-सासए'त्ति शाश्वतः प्रतिक्षणं सद्भावात्, स च नियतकालापेक्षयाऽपि स्यादित्यत आह-'अ-131 क्खए'त्ति अक्षयोऽविनाशित्वात, अयं च बहतरप्रदेशापेक्षयाऽपि स्यादित्यत आह-'अव्वए'त्ति अव्ययस्तत्प्रदेशानाम-15 व्ययत्वात् , अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्टिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात् , किमुक्तं भवति ?-नित्य इति, 'वष्णपज्जवत्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषा बादरस्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्तानांच, नाणपज्जवत्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाsविभागपरिच्छेदाः, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरे तु कार्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति । 'जेवि य ते खंया पुच्छत्ति अनेन समग्नं सिद्धिप्रश्नसूत्रमुपलक्षणत्वाचोत्तरसूत्रांशश्च सूचितः, तच्च यमप्येवम्-'जेवि य ते खंदया इमेयारूवे जाव कि सअंता सिद्धी अर्णता सिद्धी तस्सवि य णं अयमहे, एवं खलु मए | 18 ॥११९| खंदया! चउविहा सिद्धी पण्णत्ता, तंजहा-दबओ खेत्तओ कालओ भावओत्ति, दवओणं एगा सिद्धि'त्ति, इह सिद्धिर्यचपि परमार्थतः सकलकर्मक्षयरूपा सिद्धाधाराऽऽकाशदेशरूपा बा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषत्माग्भारा| K unauranmarg स्कंदक (खंधक) चरित्र ~ 243~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy