SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [30] दीप अनुक्रम [११२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः रामयं खंदय !त्ति रेफस्यागमिकत्वाद् 'अन्वागतम्' अनुरूपमागमनं स्कन्दक ! तवेति दृश्यं, 'सागयमणुरागयंति शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः, 'जेणेव इहं'ति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव 'त्ति तस्यामेव दिशि "अत्थे समत्थे'त्ति अस्त्येषोऽर्थः १, 'अड्डे समट्ठेति पाठान्तरं, काक्का चेदमध्येयं, ततश्चार्थः किं 'समर्थः ' सङ्गतः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अस्थि' सद्भूतोऽयमर्थ इत्यर्थः । 'णाणी'त्यादि, अस्यायमभिप्रायः - ज्ञानी | ज्ञानसामर्थ्याज्जानाति तपस्वी च तपःसामर्थ्यादेवता सान्निध्याज्जानातीति प्रश्नः कृतः 'रहस्सकडे 'ति रहःकृतः प्रच्छन्नकृतो, हृदय एवावधारितत्वात्, गच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो, अहासुरं देवाणुप्पिया ! मा पडिबंधं, तए णं से भगवं गोयमे खंदणं कच्चायणस्सगोन्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए । तेणं कालेणं २ समणे भगवं महावीरे वियडभोतीयावि होत्था, तर णं समणस्स भगवओ महावीरस्स वियट्टभोगियस्स सरीरं ओरालं सिंगारं कल्लाणं सिवं घण्णं मंगलं सस्तिरीयं अणलंकियविभूसियं लक्खणवंजणगुणोववेयं सिरीए अतीव २ उवसोभमाणे चिट्ठर । तएर्ण से खंदर कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स विथट्ट भोगिस्स सरीरं ओरालं जाव अतीव २ उवसोभेमाणं पासइ २ ता हहतु चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता समणं भगवं Education Internation स्कंदक (खंधक) चरित्र For Park Use Only ~238~ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy