SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८४] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: सूत्रांक [८४] या वृत्तिः गाथा २ शतके व्याख्या- गमप्रमाणप्रसिद्धस्य प्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति । उच्चासायधिकाराज्जीवादिषु पञ्चविंशतौ पदेषूच्यासादिद्रव्या उद्देशः१ प्रज्ञप्तिः राणां स्वरूपनिर्णयाय प्रश्नयन्नाह एकेन्द्रियाअभयदेवी | किण्णं भंते ! जीवा आण. पा० उ०मी०१, गोयमा ! व्वओ णं अणंतपएसियाई दवाई खेसओ ण णाउच्छासा असंखपएसोगाढाई कालओ अन्नयरद्वितीयाई भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई आण-दिः उच्छास ॥१०९॥ ४ मंति वा पाणमंति वा उससंति वा नीससंति वा, जाइंभावओ वनमंताई आण पाण असल्नीस० ताई किंएगव- स्वरूपं पणाई आणमंति पाणमंति ऊसनीस०१, आहारगमोनेयव्योजाव तिचउपचदिसि।किण्णं भंते ! नेरहया आ० पा० उ० नीतं चेव जाव नियमा छहिसिं आ० पा० उनी जीवा एगिदिया वाघाया य निवाघाया य भाणियब्वा, सेसा नियमा छरिसिं ॥ वाज्याए णं भंते ! वाउयाए चेव आणमंति वा पाणमंति वा ऊससंति IM वा नीससंति वा , हंता गोयमा! चाउयाए णं जावनीससंति वा ॥ (सू०८५)॥ . Mi 'किपणं भंते ! जीवेत्यादि, किमित्यस्य सामान्यनिर्देशत्वात् 'कानि' किंविधानि द्रव्याणीत्यर्थः । 'आहारगमो नेयम्बो'त्ति प्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः, सा चेयम्-'दुवन्नाई तिवण्णाई जान पंचवण्णाइंपि, जाई बन्नओ कालाई ताई कि एगगुणकालाई जाव अणंतगुणकालाईपि' इत्यादिरिति ॥'जीवा एगि दिए'त्यादि, जीवा एकेन्द्रियाश्च 'वाघायाय निव्वाघाया य'त्ति मतुबलोपाद् व्याघातनिर्व्याघातवन्तो भणितव्याः। इह चैत्र || ॥१०९॥ IX| पाठेऽपि नियाघातशब्दः पूर्वं द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात् , तत्र जीवा नियोषाताः सव्याधाताः सूत्रे दीप अनुक्रम [१०५१०६] ~223~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy