SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + 45 प्रत सूत्रांक [८०] अन्यथा रूक्षावपि रूक्षत्ववैषम्ये संहन्येते एव, यदाह-"समनिद्धयाए बंधोन होइ समलुक्खयाएविन होइ।वेमायनिद्धलुक्खतणेण बंधो उ संधाणं ॥१॥"ति । 'खंधेवि य णं से असासए'त्ति उपचयापचयिकत्वात् , अत एवाह-सया समिय'मित्यादि 'पुचि भासा अभास'त्ति भाष्यत इति भाषा भाषणाच्च पूर्व न भाष्यते इतिन भाषेति भासिज्जमाणी भासा भास'त्ति शब्दार्थोपपत्तेः 'भासिया अभास'त्ति शब्दार्थवियोगात् । 'पुब्धि किरिया अदुक्ख त्ति करणात्पूर्व क्रियैव नास्तीत्यसवादेव च न दुःखा, सुखापि नासौ, असत्त्वादेव, केवलं परमतानुवृत्त्याऽदुःखेत्युक्तं 'जहा भास'त्ति वच नात् , 'कजमाणी किरिया दुक्खा' सत्त्वात् , इहापि यक्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानुवृत्त्यैव, अन्यथा सुखाPisपि क्रियमाणैव क्रिया, तथा 'किरियासमयवितिकतं च ण'मित्यादि दृश्यमिति । 'किचं दुक्ख'मित्यादि, अनेन च || कर्मसत्ताऽऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि-वह यहयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फल-12 || मन्यस्येतरत् न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत् , यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च-"जो तुलसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व हेऊ य से कम्मं ॥१॥"ति ॥ पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह अण्णास्थिया णं भंते ! एवमाइक्खंति जाव-एवं खलु एगे जीवे एगणं समएणं दो किरियाओ पक १ समस्निग्धतया न भवति समरूक्षतयाऽपि न भवति बन्धः, विमात्रनिन्धरूक्षतया स्कन्धानां बन्धस्तु ॥१॥२ यस्तुल्यसाबनानां || फले विशेषः कार्याणां न स हेतुं विना । कार्यत्वाद् घट इव तस्स हेतुभ कर्म गौतम ! दीप अनुक्रम [१०२] REmiratnRUna ~217~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy