SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७७] तणुयस्स य किवणस्स य खत्तियस्स य समं चेव अपञ्चक्खाणकिरिया कज्जइ ?, हंता गोयमा! सेवियस्स य १ शतके व्याख्याप्रज्ञप्तिः। सजाव अपञ्चक्खाणकिरिया कज्जइ, से केणटेणं भंते!?,गोयमा ! अविरतिं पडुच्च से तेण गोयमा! एवं बुच्च- | उद्देशः ९ इ-सेट्टियस्स य तणु० जाव कज्जइ ॥ (सू०७७)॥ अप्रत्याख्या नक्रियासाया वृत्तिः|| तत्र भंतेत्ति हे भदन्त ! 'इति' एवमामन्त्र्येति शेषः, अथवा भदन्त ! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, 'से-1 | म्यमीश्वरे सद्रियस्स'त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य 'तणुयस्स'त्ति दरिद्रस्य 'किवणस्स'त्ति | तरयो ॥१० ॥ रकस्य 'खत्तियस्स'त्ति राज्ञः 'अपचक्याणकिरिय'त्ति प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्म- सू ७७ बन्धः, 'अविरईति इच्छाया अनिवृत्तिः, सा हि सर्वेषां समैवेति ॥ अप्रत्याख्यानक्रियायाः प्रस्तावादिदमाह- . आहाकम्मं झुंजमाणे समणे निग्गंधे किं बंधइ किं पकरेइ किं चिणाइ किं उवचिणाइ, गोयमा ! आहा- Il. आधाकरेंकम्मं णं भुंजमाणे आउयवजाओ सत्त कम्मप्पगडीओ सिढिलबंधणघद्धाओ धणियपंधणबद्धाओ पकरेइ जाव तरभोगफअणुपरियट्टइ, से केणटेणं जाव अणुपरियट्टइ, गोयमा ! आहाकम्मं णं मुंजमाणे आयाए धम्म अइकमह लं सू ७८ आयाए धम्म अइक्कममाणे पुढविक्कायं णावकंखइ जाव तसकार्य णावखह, जेसिपि य णं जीवाणं सरीराई आहारमाहारेइ सेवि जीचे नावकखइ, से तेणटेणं गोयमा! एवं वुच्चइ-आहाकम्मं गं भुंजमाणे आउयवजाओ ॥१०११॥ सत्त कम्मपगडीओ जाव अणुपरियट्टइ।।फासुएसणिज भंते ! भुजमाणे किं बंधइ जाव उवचिणाइ?, गोयमा! फासुएसणिजंणं मुंजमाणे आउयवजाओ सत्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पक दीप अनुक्रम [९९] Sonamora आधाकर्म-भोग्यामाने दोषा: ~ 208~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy