SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७३] सू७३ व्याख्या-1 पणेसु ॥१॥ अगुहलह चउफासो अरूविदवा य होति नायथा । सेसा उ अठुफासा गुरुल हुया निच्छयणयस्स ॥२॥ प्रज्ञप्ति १ शतके अभयदेवी 'चउफास'त्ति सूक्ष्मपरिणामानि 'अट्ठफास'त्ति बादराणि, गुरुलघुद्रव्यं रूपि, अगुरुलघुद्रव्यं त्वरूपि रूपि चेति, व्यव- उद्देशः९ हारतस्तु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानि-गुरुर्लोप्टोऽधोगमनात, लघुघूमः ऊ गमनात, गुरुलधुर्या-1* | युस्तियेग्गमनाव, अगुरुलध्वाकाशं तत्स्वभावत्वादिति । एतानि चावकाशान्तरादिसूरुण्येतदाथाऽनुसारेणावगन्तव्यानि,1311 स्वादिः ॥९॥ तद्यथा-"ओवासवायघणउदहीपुढविदीवा य सागरावासा । नेरझ्याई अस्थि य समया कम्माइ लेसामओ ॥१॥ दिही दसणणाणे सणि सरीरा य जोग उपओगे। दवपएसा पज्जवतीयाआगामिसबद्ध ॥२॥"त्ति । 'वेउब्धियतेयाई || पडच'त्ति नारकादौ वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैकियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका एव, यदाह-"ओरालियवेउवियआहारगतेय गुरुलह दई"ति, 'जीवं च कम्मणं च पहुचत्ति जीवापेक्षया कार्मेणशरी रापेक्षया च नारका अगुरुलघुका एव, जीवस्यारूपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् कामेणका वर्गणानां चागुरुलघुत्वात् , आह च-“कम्मगमणभासाई एयाई अगुरुलहयाई"ति । 'णाणतं जाणियब्वं सरी-18 १चतुःस्पर्शानि अरूपिद्रव्याणि च अग्ररुलधूनि भवन्ति शेषाणि-रूपिद्रव्याण्यष्टस्पर्शानि गुरुलघूनि निश्चयनयेन ज्ञातव्यानि ॥१॥ ॥९६॥ ।२ अबकाशो वातो पनोदधिः प्रध्योतीपाच सागरा वर्षाणि । नैरयिकादयोऽस्तिकायाः समयाः कर्माणि लेश्याः ॥ १॥ या दश-IN | नानि ज्ञानानि सम्जाः शरीराणि योगा उपयोगा द्रव्याणि प्रदेशाः पर्यवा अतीतानागतसर्वकालाः ॥२॥३-औदारिक्रियाहारकतेजांसि || गुरुलघूनि द्रव्बाणि । ४ कार्मणं मनो भाषादि एतान्यगुरुलघूनि ॥ दीप अनुक्रम [९५] R SANERGA5% DCROSORRC SAMERam na kleioraryom ~ 198~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy