SearchBrowseAboutContactDonate
Page Preview
Page 1964
Loading...
Download File
Download File
Page Text
________________ आगम (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: द सेहिं सतं एवं जाव वीसतिमं सतं, णवरं गोसालो एगदिवसेणं उद्दिसिजति जदि ठियो एगेण चेव आय बिलेणं अणुन्नजिहीति अहण ठितो आयंबिलेणं छट्टेणं अणुण्णवति, एकवीसबावीसतेवीसतिमाई सताईट ४ा एकेकदिवसेणं उहिसिन्जन्ति, चउचीसतिमं सयं दोहिं दिवसेहिं छ छ उद्देसगा, पंचवीसतिमं दोहिं दिवसेहिं छछ उद्देसगा. बंधिसयाइ अट्टसयाई एगेणं दिवसेणं सेढिसयाई पारस एगणं एगिदियमहाजुम्मसयाई वारस एगेणं एवं बंदियाणं वारस तेइंदियाणं बारस चरिंदियाणं बारस एगेण असन्निपंचिंदियाणं वारस सन्निपंचिंदियमहाजुम्मसयाई एकवीसं एगदिवसेणं उद्दिसिजन्ति रासीजुम्मसतं एगदिवसेणं उद्दिसिज्जति ॥ IAL वियसियअरविंदकरा नासियतिमिरा सुयाहिया देवी । मज्झपि देउ मेहं वुह विवुहणमंसिया णिचं ॥१॥ सुयदेवयाएँ पणमिमो जीए पसाएण सिक्खियं नाणं । अण्णं पचयणदेवी संतिकरीतं नमसामि ॥१॥ ॥ इति श्रीभगवतीमत्रं सम्पूर्णम् ॥ सुयदेवया य जक्खो कुंभधरो बंभसंति वेरोहा । विजा य अंतहुंडी देउ अधिग्धं लिहंतस्स ॥ १ ॥ (मू०८६९) इति श्रीविवाहपन्नत्ती पंचम अंगं सम्मत्तं । श्रेयोऽस्तु लेखकपाठकयोः ।। ग्रं० १५७५१॥श्रीरस्तु॥ __'णमो गोयमाईणं गणहराण'मित्यादयः पुस्तकलेखककृता नमस्काराः प्रकटाश्चेति न व्याख्याताः ॥ इति श्रीमदभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाप्ता॥ ॐ सूत्रकार रचित उपसंहार-गाथा: एवं तस्या अभयदेवसूरि-रचिता वृत्तयः ~ 1963~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy