SearchBrowseAboutContactDonate
Page Preview
Page 1945
Loading...
Download File
Download File
Page Text
________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३५], वर्ग [-], अंतर् शतक [२-१२], उद्देशक [१-११], मूलं [ ८५९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञसिः अभयदेवीया वृत्तिः २) ॥ ९७० ॥ याणि सयाणि, चउसुवि सरसु सवपाणा जाव जवबन्ना ?, नो दगडे समढे । सेवं भंते! सेवं भंते! ति ॥ | अट्टमं एर्गिदियमहाजुम्मसयं सम्मत्तं ||८||जहा भवसिद्धिएहिं चत्तारि सपाईं भणियाई एवं अभवसिद्धिएहिवि | चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियवाणि, सधे पाणा तहेब नो इणट्ठे समट्ठे, एवं एयाई बारस एगि दियमहाजुम्मसयाई भवंति । सेवं भंते! सेवं भंते! ति ॥ पंचतीसह सर्व सम्मत्तं ॥ ३५॥ सूत्रं ८५९ ) ॥ 'जत्रेणं एवं समयं त्ति जघन्यत एकसमयानन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्य कृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । ' एवं ठिईवित्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्या कालवदवसेयेत्यर्थ इति ॥ पञ्चत्रिंशं शतं वृत्तितः समाप्तम् ॥ ३५ ॥ व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्देकनेत्रो वत पश्यताद्वा, दृश्यान्यकष्टं | कथमुद्यतोऽपि ॥ १ ॥ पञ्चत्रिंशे शते सङ्ख्यापदैरे केन्द्रियाः प्ररूपिताः, पटूत्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् - कडजुम्म खेदिया णं भंते! कओ उबवजंति ?, उववाओ जहा बकंतीए, परिमाणं सोलस वा संखेज्जा वा उवव० असंखेला वा उबव०, अवहारो जहा उप्पलुद्देसए, ओगाहणा जहस्रेणं अंगुलस्त असंखेज भागं उक्कोसेणं वारस जोयणाई, एवं जहा एर्गिदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिनि लेस्साओ देवा अत्र ३५-शतके २-११ अन्तरशतकानि (स-उद्देशकाः) परिसमाप्तानि For Parts Only अथ षट्त्रिंशत् शतकं आरभ्यते अथ ३६ शतके १-१२ अन्तरशतकानि ( स उद्देशका १-११) आरब्धा: ~ 1944~ ३५ शतके उदे. ११-१२ कृष्णलेश्यैकेन्द्रियादि सू ८५९ ॥ ९७० ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy