SearchBrowseAboutContactDonate
Page Preview
Page 1939
Loading...
Download File
Download File
Page Text
________________ आगम (०५) व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः २ ॥ ९६७ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३५], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [८५६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अनंता वा दावरजुम्मकलियोगेसु नव वा संखेज्जा वा असंखेजा वा अनंता वा उवव० कलियोगकडजुम्मे |चत्तारि वा संखेला वा असंखेजा वा अनंता वा उवव० कलियोगतेयोगेसु सप्त वा संखेजा वा असंखेजा वा अनंता वा उवव० कलियोगदावरजुम्मेसु छ वा संखे० असंखेजा वा अनंता वा उवघ० कलियोगकलियोगएगिंदिया णं भंते! कओ उवच०१, उबवाओ तहेव परिमाणं पंच वा संखेज्जा वा असंखेजा वा अनंता वा उववांति सेसं तहेव जाव अनंतखुत्तो । सेवं भंते! सेवं भंते! ति ॥ (सूत्रं ८५६ ) ।। ३५ ।। पणतीसइमे पदमो उद्देसो ॥ 'जुम्मकडजुम्मदिय'त्ति, ये एकेन्द्रियाश्चतुष्कापहारे चतुष्पर्यवसिता यदपहारसमयाश्चतुष्पर्यवसानास्ते कृतयुग्मकृतयुग्मै केन्द्रिया इत्येवं सर्वत्रेति । 'जहा उप्पलुद्देसए त्ति उत्पलोद्देशकः - एकादशशते प्रथमः, इह च यत्र कचि| त्पदे उत्पलोद्देशकातिदेशः क्रियते तत्तत एवावधार्य, 'संवेहो न भन्नहत्ति, उत्पलोद्देशके उत्पलजीवस्योत्पादो विव|क्षितस्तत्र च पृथिवीकायिकादिकायान्तरापेक्षया संवेधः संभवति इह त्वेकेन्द्रियाणां कृतयुग्मकृतयुग्मविशेषणानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते तेषां चोद्वृत्तेरसम्भवात्संबेधो न संभवति, यश्च षोडशादीनामेकेन्द्रियेषूत्पा| दोऽभिहितोऽसौ जसकायिकेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव न पुनः पारमार्थिकः अनन्तानां प्रतिसमयं तेषूत्पादादिति ॥ पश्चत्रिंशशते प्रथमः ॥ ३५॥१ ॥ अथ द्वितीयस्तत्र च अत्र ३५ - शतके प्रथम अन्तरशतके प्रथम उद्देशकः परिसमाप्तं अथ ३५ - शतके प्रथम अन्तरशतके २ ११ उद्देशका: आरब्धाः For Parts Only ~ 1938~ ३५ शतके उद्दे. १ एकेन्द्रियाः सू. ८५६ ॥ ९६७ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy