SearchBrowseAboutContactDonate
Page Preview
Page 1933
Loading...
Download File
Download File
Page Text
________________ आगम (०५) “भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१,२-१२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: CCARE ३५ शतके महायुग्मा व्याख्या- स्थान प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्यात् विग्रहेऽपि च बन्धकत्वाद् विमात्रवि- प्रज्ञप्तिः शेषाधिकं कर्म प्रकुर्वन्ति, विषमस्थितिकसम्बन्धि त्वन्तिमभयमनन्तरोपपन्नकानां न संभवत्यनन्तरोपपन्नकत्वे विष- अभयदेवी- मस्थितेरभावात् , एतच्च गमनिकामात्रमेवेति, शेष सूत्रसिद्धं, नबरं 'सेटिसर्य'ति ऋग्वायतश्रेणीप्रधानं शतं श्रेणी-1 या वृत्तिः शतमिति ॥ चतुस्त्रिंशं शतं वृत्तितः समाप्तम् ॥ ३४ ॥ यद्गीर्दीपशिखेव खण्डिततमा गम्भीरगेहोपमग्रन्थार्थप्रचयप्रकाशनपरा सदृष्टिमोदावहा । तेषां ज्ञप्तिषिनिर्जितामरगुरुप्रज्ञाश्रियां श्रेयसा, सूरीणामनुभावतः शतमिदं व्याख्यातमेवं मया ॥१॥ चतुर्विंशशते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशे तु त एव राशिप्रक्रमेण प्ररूप्यन्ते इत्येवंसम्बन्ध8 स्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम्___ कह णं भंते! महाजुम्मा पन्नत्ता? गोयमा! सोलस महाजुम्मा पंतं०-कडजुम्मकडजुम्मे १ कहजुम्मतेभोगे हैं २कडजुम्मदावरजुम्मे ३ कडजुम्मकलियोगे ४ तेओगकडजुम्मे ५ तेओगतेओगे ६ तेओगदावरजुम्मे ७ तेओ-2 गकलिओए ८दावरजुम्मकडजुम्मे ९ दावरजुम्मतेओए १० दावरजुम्मदावरजुम्मे ११ दावरजुम्मकलियोगे 8 १२ कलिओगकडजुम्मे १३ कलियोगतेओगे १४ कलियोगदाचरजुम्मे १५ कलियोगकलिओगे १६, से केणढणं भंते! एवं बुच्चइ सोलस महाजुम्मा प० सं०-कहजुम्मकडजुम्मे जाव कलियोगकलियोगे?, गोयमा! जे । ASSESBECAUSERNAL ॥९६४ ॥ FaPranaamvam ucom अत्र चतुस्त्रिंशत्-शतके १-१२ अन्तर्-शतकानि सउद्देशका: परिसमाप्ता: अथ पञ्चत्रिंशक-शतकं आरभ्यते | अथ पञ्चविंशके शतके प्रथम-अंतरशतकं आरब्धः, तद् अन्तर्गत् उद्देशका: १ से ११ अपि वर्तते ~1932~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy