SearchBrowseAboutContactDonate
Page Preview
Page 1926
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: SC लोए ॥१॥ जो तमतमविदिसाए समोहओ बंभलोगविदिसाए। उपवजइ गईए सो नियमा पंचसमयाए ॥२॥ उजयाय| तेगवंका वुहमोवंका गई विणिदिवा । जुजइ य तिचउर्वकावि नाम चउपंचसमयाए॥३॥ उववायाभावामओन पंचसमय|ऽहवा न संतावि । भणिया जह चउसमया महल्लबंधेन संतावि ॥४॥"[सूत्रे समयचतुष्कात्परा गतिर्न विनिर्दिष्टा । युज्यते जाच जीवस्येयं पथसमया लोके गतिः ॥ १॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिश्युत्पद्यते स नियमात्पश्चसमयया| | गत्या ॥२॥ ऋचायतैकवका द्विधावक्रा च गतिविनिर्दिष्टा । युज्यते च नाम त्रिचतुर्वक्राऽपि चतुष्पश्चसमयतया ॥३॥ उपपाताभावान्न पश्चसमयाऽथवा सत्यपि यथा महद्वन्धे न चतुःसमयोक्ता तथा न भणिताऽल्पत्वादिना ॥४॥] 'अपज्जत्तावा|यरतेजकाहए ण'मित्यादी, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववजेजत्ति, एतस्पेयं भावना-समयक्षेत्रादे-12 केन समयेनोवं गतौ द्वितीयेन तु नाच्या वहिदिग्व्यवस्थितमुत्पत्तिस्थानमिति, तथा समयक्षेत्रादेकेनोद्धे याति द्वितीयेन तु नाझ्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति ॥ अथ लोकचरमान्तमाश्रित्याह-'अपज्जसासुहमपुदविकाइए णं भंते! लोगस्से'त्यादि, इह च लोकचरमान्ते वादराः पृथ्वीकायिकाकायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पश्चापि सन्ति बादरवायुकायिकाश्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इह च लोकस्य पूर्वचरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः संभवति, अनुश्रेणिविश्रेणिसम्भवात् , पूर्वचरमान्तात्पुनर्दक्षिणचरमान्ते उत्पद्यमानस्य व्यादिसामयिक्येव गतिरनुश्रेणेरभावात, एवमन्यत्रापि विश्रेणिगमन इति । एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह-कहिं ण'मित्यादि, 'सहाणेणे'ति - 54-5 ~ 1925~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy