SearchBrowseAboutContactDonate
Page Preview
Page 1893
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८२४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२४] व्याख्या-18 जानिकवान, पा-II ज्ञानिकवादिनः, ते चाज्ञानमेव श्रेयोऽसश्चिन्त्यकृतकर्मबन्धवैफल्यात् , तथा न ज्ञानं कस्यापि कचिदपि वस्तुन्यस्ति प्रमा- २० शतके मज्ञप्तिः णानामसम्पूर्णवस्तुविषयत्वात् इत्याद्यभ्युपगमवन्तः सप्तषष्टिसङ्ख्याः स्थानान्तरादवसेयाः, 'वेणइयबाह'त्ति विनयेन | दशः१ अभयदेवी- चरन्ति स वा प्रयोजनमेषामिति वैनयिकास्ते च ते वादिनश्चेति वैनयिकवादिनः विनय एव वा वैनयिकं तदेव ये स्वर्गा-| चरन्ति स वा प्रयोजनमा हा क्रियावाद्य यावृत्तिः२/४ दिहेतुतया बदन्तीत्येवंशीलाश्च ते वैनयिकवादिनः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः दीनि समय स्थानान्तरादवसेयाः, इह चार्थे गाथा-"अस्थित्ति किरियवाई वयंति नस्थित्तिऽकिरियवाईओ। अन्नाणिय अन्नाणं | सरणानि ॥९४४॥16 वेणइया विणयवायति ॥१॥" [ अस्तीति क्रियावादिनो वदन्ति नास्तीत्यक्रियावादिनः । अज्ञानिका अज्ञानं | | सू ८२४ वैनयिका विनयवादमिति ॥१॥] एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, | सम्यगस्तित्ववादिनामेव तेषां समाश्रयणादिति ॥ 'जीवा णमित्यादि तत्र जीवाश्चतुर्विधा अपि, तथास्वभावत्वात् , || 'अलेस्सा णमित्यादि, 'अलेश्या' अयोगिनः सिद्धाश्च ते च क्रियावादिन एवं क्रियावादहेतुभूतयथाऽवस्थितद्रव्यपर्या६|| यरूपार्थपरिच्छेदयुक्तत्वात् , इह च यानि सम्यग्दृष्टिस्थानानि-अलेश्यत्वसम्यग्दर्शनज्ञानिनोसज्ज्ञोपयुक्तत्वावेदकत्वा दीनि तानि नियमात् क्रियावादे क्षिष्यन्ते, मिथ्यादृष्टिस्थानानि तु मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये, 'सम्मामिच्छादिट्ठी णमित्यादि, सम्यग्मिथ्यादृष्टयो हि साधारणपरिणामत्वानो आस्तिका नापि नास्तिकाः किन्तु अज्ञानविनयवादिन एव स्युरिति । 'पुढाविकाइया णमित्यादि, 'नो किरियावाई ति मिथ्यादृष्टित्वात्तेपामक्रियावादिनोऽज्ञा ॥९४४॥ |निकवादिनश्च ते भवन्ति, वादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावात् , वैनयिकवादिनस्तु ते न भवन्ति तथाविध दीप अनुक्रम [९९८] समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1892 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy