SearchBrowseAboutContactDonate
Page Preview
Page 1887
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [८२२] दीप अनुक्रम [९९५] व्याख्या प्रज्ञखिः अभयदेवीया वृत्तिः ३ ॥ ९४१ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२९], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [८२२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भङ्गानां पृच्छा भङ्गानुलोम्यतो वाच्या । कर्मसमर्जनशते बाहुल्यात्समायोजयेत् ॥ १ ॥ ] इति ॥ एकोनत्रिंशशते प्रथम उद्देशकः ॥ २९ ॥ १ ॥ पापसमप्र अनंत रोववन्नगाणं भंते! नेरहया पावं कम्मं किं समायं पट्टर्विसु समायं निर्विसु ? पुच्छा, गोयमा ! | अत्थेगइया समायं पट्टर्विसु समायं निहविंसु अत्येगइया समायं पर्विसु विसमायं निट्टर्विसु, से केणद्वेणं भंते! एवं बुञ्चइ अत्थेगड्या समायं पटुविंसु ? तं चेव, गोयमा ! अणंतरोवबन्नगा नेर० दुविहा पं० तं०| अत्थेगया समाज्या समोववन्नगा अत्थेगइया समाज्या विसमोववन्नगा०, तस्थ णं जे ते समाज्या समोव- ४ स्थापनादि | वन्नगा ते णं पावं कम्मं समायं पट्टर्विसु समायं निविंसु, तत्थ णं जे ते समाज्या विसमोववन्नगा ते णं | पार्थ कम्मं समायं पट्टर्विसु विसमायं निट्टर्विसु, से तेण० तं चैव । सलेस्सा णं भंते! अणंतरो० नेर० पावं एवं चेय, एवं जाव अणागारोव०, एवं असुरकु० एवं जाव वेमा० नवरं जं जस्स अत्थि तं तस्स भाणि०, एवं ४ नाणावरणिणवि दंडओ, एवं निरवसेसं जाव अंतराइएणं । सेवं भंते! २ति जाव विहरति ॥ २९२ ॥ सू८२३ एवं एएणं गमएणं जचैव बंधिसए उद्देसगपरिवाडी सवेव इहवि भा० जाव अचरिमोति, अनंतरउद्देस| गाणं चण्हवि एका वत्तवया सेसाणं सत्तण्हं एका (सूत्रं ८२३ ) ॥ कम्मपट्टवणसयं सम्मतं ॥ २९ ॥ ११ ॥ 'अनंत रोववन्नगा णमित्यादिर्द्वितीयः, तत्र चानन्तरोपपनका द्विविधाः 'समाज्या समोववन्नग'त्ति अनन्तरोपपन्नानां सम एवायुरुदयो भवति तद्वैपम्येऽनन्तरोपपन्नत्वमेव न स्यादायुः प्रथमसमयवर्त्तित्वात्तेषां 'समोववन्नग'त्ति अत्र एकोनत्रिंशतितमे शतके प्रथम उद्देशकः परिसमाप्तः अथ एकोनत्रिंशतितमे शतके २-११ उद्देशका: आरब्धा: For Parts Only २९ शतके उद्दे. २०११ अनन्तरोत्पन्नादीनां ~1886~ ॥ ९४१॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy