SearchBrowseAboutContactDonate
Page Preview
Page 1884
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२-११], मूलं [८२०-८२१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२०-८२१] 'अणंतरोववन्नगा 'मित्यादिद्वितीयस्तत्र च 'अणंतरेसु जे परिहरियबा ते जहा बंधिसए तहा इहंपि'त्ति, अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि 'परिहरियत्ति असम्भवान्न प्रच्छनीयानि तानि यथा बन्धिशते तथेहापीति । ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः, एवं द्वितीयादिभङ्गकेष्वपि भावनीयं, सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः । 'कम्मसमजणणसर्य'ति कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं कर्मसमर्जनशतम् ॥ अष्टाविंशं शतं वृत्तितः परिसमाप्तमिति ॥२८॥ इति चूर्णिवचनरचनाकुश्चिकयोद्घाटितं मयाऽप्येतत् । अष्टाविंशतितमशतमन्दिरमनघं महाघचयम् ॥१॥ व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम् , अथ क्रमायातं तथाविधमेवैकोनत्रिंशं व्याख्यायते, तत्र च है तथैवैकादशोदेशका भवन्ति, तेषु चाद्योद्देशकस्येदमादिसूत्रम् | जीया णं भंते! पावं कम्मं किं समायं पट्टविंसु समायं निढविंसु ११ समायं पट्टविंसु विसमायं निट्ठविसु 18/२! विसमायं पट्टर्विसु समायं निर्विसु ३१ विसमायं पट्टविंसु विसमायं निर्विसु, गोयमा! अत्धेगड्या द समायं पट्टचिंसु समायं निर्विसु जाव अत्यंगइया विसमायं पट्टविसु विसमायं निर्षिसु, से केणडेणं भंते! एवं बुच्चइ अत्येगइया समायं पट्टविंसु समायं निर्विसु ? तं चेव, गोयमा! जीवा चउबिहा पन्नत्ता, तंजहा CUXHAXSXSSSSUU दीप अनुक्रम [९९३-९९४] अत्र अष्टाविंशतितमं शतके २-११ उद्देशका: परिसमाप्ताः तत समाप्ते अष्टाविंशतितमं शतकं अपि परिसमाप्तं अथ एकोनत्रिंशतम् शतकं आरब्धं तद् अन्तर्गत् प्रथम-उद्देशक: अत्र वर्तते ~ 1883~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy