SearchBrowseAboutContactDonate
Page Preview
Page 1879
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग H], अंतर्-शतक -], उद्देशक [४-११], मूलं [८१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१०] दीप अनुक्रम [९८२ व्याख्या-1 विशेषोऽवगन्तव्यः, तथाहि-चरमोद्देशकः परम्परोद्देशकवद्भाच्य इत्युक्त, परम्परोद्देशकश्च प्रथमोद्देशकवत् , तत्र च मनुष्यपदे २६ शतके प्रज्ञप्तिः आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गा उक्ताः, तेषु च चरममनुष्यस्यायुष्ककर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्च-8 उद्दे. ४-११ अभयदेवी-|| रमोऽसावायुर्वेद्धवान् न बनाति न च भन्त्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य बन्ध्यादि या वृत्तिः इति, अचरमो यस्तं भवं पुनः प्राप्स्यति, तन्नाचरमोद्देशके पञ्चेन्द्रियतिर्यगन्तेषु पदेषु पापं काश्रित्याद्यौ भङ्गकी, मनु- सू८१७ ॥९३७॥ ष्याणां तु चरमभङ्गकवर्जास्त्रयो, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति-'अचरिमे णं भंते ! मणूसे इत्यादि, 'वीससुपएसु'त्ति, तानि चैतानि-जीव १ सलेश्य २ शुक्ललेश्य ३ शुक्लपाक्षिक ४ सम्यग्दृष्टि ५ ज्ञानि ६ मतिज्ञानादिचतुष्टय१० नोसम्झोपयुक्त ११ वेद १२ सकपाय १३ लोभकपाय १४ सयोगि १५ मनोयोग्यादिवय १८ साकारोपयुक्ता १९नाकारोपयुक्त २० लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तभावादिति । 'अलेस्सेइत्यादि, अलेश्यादयत्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः । ज्ञानावरणीयदण्डकोडप्येवं, नवरं विशेषोऽयं-पापकर्मदण्डके सकषायलोभकषायादिष्वाद्यास्त्रयो भङ्गका उक्ता इह त्वाद्यौ दावेव, यत एते ज्ञानावरणीयमबङ्गा पुनर्बन्धका न भवन्ति, कषायिणां सदैव ज्ञानावरणवन्धकत्वात्, चतुर्थस्त्वचरमत्वादेव न भव-1 तीति, 'वेयणिजे सवस्य पदमबीय'त्ति, तृतीयचतुर्थयोरसम्भवात्, एतयोहि प्रथमः प्रागुक्तयुक्तेने संभवति द्वितीयस्त्वयोगित्व एव भवतीति ॥ आयुर्दण्डके-'अचरिमे णं भंते ! नेरइए'इत्यादि, 'पढमततिया भंग'त्ति, तत्र प्रथमः प्रतीत एवं द्वितीयस्वचरमत्वान्नास्ति, अचरमस्य हि आयुर्बन्धोऽवश्य भविष्यत्यन्यथाऽचरमत्यमेव न स्यात्, CBSECS -९९०] | नारक-आदिनाम् पाप-कर्मन: आदि बन्धः ~ 1878~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy