SearchBrowseAboutContactDonate
Page Preview
Page 1836
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७९३ -७९६] दीप अनुक्रम [ .. ९४८-९५१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ ७९३-७९६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] प्रतिपद्यते यदि पूर्व सामायिकसंयतो भवेत् छेदोपस्थापनीय संयतत्वं वा प्रतिपद्यते यदि पूर्व छेदोपस्थापनीयसंयतो भवेत्, यथाख्यातसंयतत्वं वा प्रतिपद्यते श्रेणीसमारोहणत इति, तथा यथाख्यातसंयतो यथाख्यातसंयतत्वं त्यजन् श्रेणिप्रतिपतनात् सूक्ष्मसम्परायसंयतत्वं प्रतिपद्यते असंयमं वा प्रतिपद्यते, उपशान्तमोहत्वे मरणात् देवोत्पत्तौ सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति ॥ आकर्षद्वारे सामाइयसंजयस्स णं भंते! एगभवग्गहणिया केवतिया आगरिसा प०, गोयमा ! जहन्नेणं जहा वउसस्स, छेदोवद्वावणियस्स पुच्छा, गोयमा ! जहन्त्रेण एवं उकोसेणं वीसपुहुतं, परिहारविमुद्धियस्स पुछा, गोयमा ! जहन्नेणं एवं उक्कोसेणं तिन्नि, मुहुमसंप्ररायस्स पुच्छा, गोयमा ! जहनेणं एवं उक्कोसेणं चत्तारि, अहक्वायस्स पुच्छा, गोयमा ! जहनेणं एवं उक्कोसेणं दोन्नि । सामाइयसंजयस्स णं भंते ! नाणाभवग्गहजिया केवतिया आगरिसा प० १, गोयमा ! जहा बउसे, छेदोवडावणियस्स पुच्छा, गोयमा ! अहशेणं दोन्नि उक्कोसेणं उचरिं नवहं सयाणं अंतो सहस्सस्स, परिहारविसुद्धियस्स जहन्त्रेणं दोन्नि उक्कोसेणं सत्त, सुहुमसंप| रागस्स जहनेणं दोन्नि उक्कोसेणं नव, अहक्वायस्स जहन्नेणं दोन्नि उक्कोसेणं पंच ॥ सूत्रं ७९७ ) 'छेदोवद्वावणीयस्से' त्यादौ 'बीस पुहुत्तं'ति छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतयः आकर्षाणां भवन्ति 'परिहारविमुद्धियस्से' त्यादौ 'उकोसेणं तिन्नित्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारान् एकत्र भवे उत्कर्षतः प्रतिपद्यते, 'सुहुमसंपरापस्से'त्यादी 'उक्कोसेणं चत्तारि त्ति एकत्र भवे उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सक्लिश्यमान ca Internationa "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Pale Only संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1835 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy