SearchBrowseAboutContactDonate
Page Preview
Page 1813
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७७४-७७६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७७४-७७६] व्याख्या-1||वा बउसं वा पडिसेवणाकुसीलं वा णियंठं वा असंजमं वा संयमासंयम वा उपसंपज्जति, णियंठे पुच्छा, २५ शतके प्रज्ञप्ति | गोयमा! नियंठत्तं जहति कसायकुसीलं वा सिणायं वा अस्संजमं वा उवसंपजति । सिणाए पुच्छा, गोयमा उद्देशः६ अभयदेवीसिणायत्तं जहति सिद्धिगतिं उवसंपन्जति २४ ॥ (सूत्रं ७७४) पुलाए णं भंते ! किं सन्नोवउत्ते होज्जा नोस पुलाकादेया वृत्तिः नोवउत्ते होज्जा ?, गोयमा ! णोसन्नोवउत्तेचा होज्जा सन्नोवउत्ते वा होजा । बउसे णं भंते ! पुच्छा, गोयमा! ग्रहसंज्ञा सन्नोवउत्ते वा होज्जा नोसन्नोवउत्ते वा होजा, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे ॥९०४॥ हारेतरा: सिणाए य जहा पुलाए २५॥ (सूत्रं ७७५) पुलाए णं भंते ! किं आहारए होजा अणाहारए होजा?, गोयमा!& भासू ७७४ ७७६ आहारए होजा णो अणाहारए होजा, एवं जाव नियंठे। सिणाए पुच्छा, गोयमा! आहारए वा होजा अणाहारए वा होजा २६ ।। (सूत्रं ७७६) 'पुलाए णमित्यादि, पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव भवति, तत्सदृशसंयमस्थानसभावात्, एवं यस्य यत्सहशानि संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते मुक्त्वा कषायकुशीलादीन , कषायकुशीलो हि विद्यमानस्वसदृशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यते, अविद्यमानसमानसंयमस्थानकं च निन्थभावं, निग्रन्थस्तु कपायित्वं वा स्नातकरवं वा याति, स्नातकस्तु सिक्यत्येवेति । निर्ग्रन्थसूत्रे कसायकुसीलं वा सिणायं वा' इह भावप्रत्ययलोपात्दा 18॥९०४॥ || कपायकुशीलत्वमित्यादि दृश्य, एवं पूर्वसूत्रेप्वपि, तत्रोपशमनिर्घन्धः श्रेणीतः प्रच्यवमानः सकषायो भवति, श्रेणीमस्तके तु । मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो भवति नो संयतासंयतो, देवत्वे तदभावात्, यद्यपि च श्रेणीपतितोऽसौ संयतासंयतोऽपि AASA दीप अनुक्रम [९२४-९२६] निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1812 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy