SearchBrowseAboutContactDonate
Page Preview
Page 1800
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७६३] दीप अनुक्रम [९१३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [ ७६३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अहमिंदसार उपच० विराहणं पहुच जन्नयरेसु उपच०, नियंठे पुच्छा, गोयमा अधिराहणं पहुच णो हंसाए उचय० आव जो लोगपालत्ताप उचव० अहमिदलाए उधव०, चिराहणं पहुंच अन्नपरेसु उवब० ॥ पुलाबस्स णं भंते! देवलोगेसु उववज्जमाणस्स केवतियं कालं ठिली प० १, गोयमा ! जहनेणं पलिओषमपुहुतं उक्कोसे ० अट्ठारस सागरोवमाई, बउसरस पुच्छा, गोषमा ! जहस्रेणं पलिभोवमपुहुतं उकोसेणं बावीसं सागरोवमाई, | एवं पडिसेवणाकुसीले वि, कसायकुसीलस्स पुच्छा, गोयमा जनेणं पलिओ मपुहुत्तं उक्कोसेणं तेसीसं सागरोवमाई, नियंठस्स पुच्छा, गोयमा ! अजहन्नमणुकोसेणं तेन्तीसं सागरोवमाई १३ ॥ (सूत्रं ७६३) तत्र च 'अबिराहणं पच्च'त्ति अविराधना ज्ञानादीनां अथवा लब्धेरनुपजीवनाऽतस्तां प्रतीत्य अविराधकाः सन्त इत्यर्थः, 'अन्नयरेसु उयवज्जेज्ज' ति भवनपत्यादीनामन्यतरेषु देवेषूत्पद्यन्ते, विराधितसंयमानां भवनपत्याद्युत्पादस्योक| खात् यच्च प्रागुक्तं 'वैमाणिएसु उववज्जेज'ति तत्संयमाविराधकत्वमाश्रित्यावसेयम् ॥ संयमद्वारे संयमस्थानामि तेषां चास्पत्यादि चिन्त्यते, तत्र पुलागस्स णं भंते ! केवतिया संयमद्वाणा प० १, गो० ! असंखेजा संयमद्वाणा प०, एवं जाव कसायकसीलस्स । नियंठस्स णं भंते! केवइया संजमद्वाणा प० १, गीयमा ! एगे अजहन्नमणुकोसए संजमट्ठाणे, | एवं सिणायस्सवि, एतेसि णं भंते! पुलाग उस पडिसेवणाकसायकुसीलनियंडसिणायाणं संजमट्ठाणार्ण कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवे नियंठस्स सिणायस्स [ प्रन्थाग्रम् १४००० ] एगे अज निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Par Lise Only ~ 1799~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy