SearchBrowseAboutContactDonate
Page Preview
Page 1774
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७४४ -७४५] दीप अनुक्रम [८९१ -८९२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर-शतक [-] उद्देशक [४] मूलं [ ७४४-७४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः उक्कोसेणं आवलियाए असंखेजइभागं, सोए कालओ केवचिरं होइ ?, गोयमा ! जहनेणं एवं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, निरेए कालओ केवचिरं होइ ?, गोयमा ! जहशेणं. एवं समयं उक्कोसेणं असंखितं कालं, एवं जाव अनंतपएसिए । परमाणुपोग्गला णं भंते! सवेया कालओ केचचिरं होंति ?, गोयमा सङ्घ, निरेया कालओ केवचिरं होइ ?, सङ्घद्धं । दुप्पएसिया णं भंते ! खंधा देखेया कालओ केवचि२०१, सङ्घद्धं, सबेया कालओ केवचिरं ?, सबर्द्ध, निरेया कालओ केवचिरं० १, सङ्घद्धं, एवं जाव अनंतपएसिया । परमाणुषोग्गलस्स णं भंते ! सवेयस्स केवतियं कालं अंतर होह १, गोपमा ! सहाणंतरं पहुच जह| नेणं एवं समयं उफोसेणं असंखिज्जं कालं, परद्वाणंतरं पहुच जहन्नेणं एवं समयं उकोसेणं असंखितं कालं । निरेयस्स केवतियं अंतरं होइ ?, सहाणंतरं पच जह० एवं समयं उकोसेणं आवलियाए असंखेज ह भागं, | पराणंतरं पहुच जत्रेणं एवं समयं उक्कोसेणं असंखिजं कालं । दुपएसियस्स णं भंते ! खंधस्स दे सेयरस केयतियं कालं अंतर होइ ?, सहाणंतरं पडुब जहनेणं एकं समयं उकोसेणं असंखिजं कालं, परद्वाणंतरं पडुच जहनेणं एवं समयं उकोसेणं अनंतं कालं, सधेयस्स केवतियं कालं ? एवं चैव जहा देसेपस्स, निरेयस्स केवतियं ?, सहाणंतरं पडुञ्च जहनेणं एक्कं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, परद्वाणंतरं पहुच जहनेणं एकं समयं उक्कोसेणं अनंतं कालं, एवं जाव अनंतपएसियस्स ॥ परमाणुपोग्गलाणं भंते! सधेयाणं केव तियं कालं अंतरं होइ ?, नत्थि अंतरं, निरेयाणं केवतियं ?, नत्थि अंतरं, दुपएसियाणं भंते! खंधाणं देसे Education Internationa For Parts Only ~1773~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy