SearchBrowseAboutContactDonate
Page Preview
Page 1751
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७३४] दीप अनुक्रम [८८१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ ७३४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः स्थिकायअधम्मत्थिकाय जाब अद्धासमयाणं दषट्टयाए० एएसि णं अप्पा बहुगं जहा बहुवसायाए तहेव निर| वसेसं ॥ धम्मत्थिकाएं णं भंते! किं ओगाढे अणोगाढे ?, गोयमा ! ओगाढे नो अणोगाढे, जइ ओगाटे किं संखेज्जपएसोगाढे असंखेज्जपएसोगाढे अनंतपरसोगादे ?, गोयमा ! नो संखेज्जपएसोगाढे असंखेजपरसोगा या वृत्तिः २ ५ नो अणतपएसोगाढे, जइ असंखेजपरसोगा किं कडजुम्मपएसोगाडे ? पुच्छा, गोयमा ! कडजुम्मपरसोगा अभयदेवी ॥८७३ ॥ ढे नो तेओगे नो दावरजुम्मे नो कलियोगपए सोगाढे, एवं अधम्मत्थिकायेवि, एवं आगासत्धिकायेवि, जीव| स्थिकाये पुग्गलत्धिकाये अद्धासमए एवं वेव ॥ इमा णं भंते । रयणप्पभा पुढवी किं ओगाढा अणोगाढा जहेब धम्मत्थिकाए एवं जाव आहेसत्तमा, सोहम्मे एवं चेव, एवं जाव ईसिन्भारा पुढवी || (सूत्रं ७३४ ) 'कति ण 'मित्यादि, 'जुम्म'त्ति सज्ञाशब्दत्वाद्वाशिविशेषाः । 'नेरझ्याणं भंते ! कह जुम्मा ?' इत्यादी 'अड्डो तहेवन्ति स चार्थः - 'जेणं नेरइया चउकरणं अवहारेणं २ अवहीरमाणा २ चउपज्जवसिया ते णं नेरइया कडजुम्मे' त्यादि इति । वनस्पतिकायिकसूत्रे 'उबवायं पच'त्ति, यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात् कृतयुग्मा एवं प्राशुवन्ति तथाऽपि गत्यन्तरेभ्य एकादिजीवानां तत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयौगपद्येन भवतीत्युच्यते, उद्वर्त्तनामप्य | ङ्गीकृत्य स्थादेतत् केवलं सेह न विवक्षितेति ॥ अथ कृतयुग्मादिभिरेव राशिभिर्द्रव्याणां प्ररूपणायेदमाह - 'कतिविहा पणं भंते ! सङ्घदवा' इत्यादि, तत्र 'कतिविधानि' कतिस्वभावानि कतीत्यर्थः, 'धम्मत्थिकाए ण'मित्यादि 'कलियोगे त्ति एकत्वाद्धर्मास्तिकायस्थ चतुष्कापहाराभावेनैकस्यैवावस्थानात्कल्योज एवासाविति, 'जीवस्थी 'त्यादि, जीवद्रव्याणामवस्थिता Educatin internation For Parts Only ~ 1750~ २५ शतके उद्देशः ४ कृतयुग्मा दि सू७३४ ॥८७३॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy