SearchBrowseAboutContactDonate
Page Preview
Page 1748
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: - प्रत RE - सूत्रांक [७२९-७३३] *%E0A4A4Gk | तेण दवा विसेसहिया ॥२॥"[भेदा यत्सर्वेऽपि समयाः प्रत्येक द्रव्याणीतः समयेभ्यो द्रव्याणि विशेषाधिकानि भवन्ति ॥१॥ शेषाणि जीषपुन्गलधर्माधर्माकाशानि प्रक्षिप्तानि द्रव्यार्थतया समयेषु तेन द्रव्याणि विशेषाधिकानि ॥२॥] नन्वद्धासमयानां कस्माद्रव्यत्वमेवेष्यते ? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वात्, तथाहि-यथा स्कन्धो द्रव्यं सिद्ध स्कन्धावयवा अपि यथा प्रदेशाः सिद्धाः एवं समयस्कन्धवर्तिनः समया भवन्ति प्रदेशाश्च द्रव्यं चेति, अत्रोच्यते, परमाणू४ नामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तं, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नास्ति, यतः कालसमयाः प्रत्येकत्वे च का-1 स्पनिकस्कन्धाभावे च वर्तमानाः प्रत्येकवृत्तय एव तत्स्वभावत्वात् तस्मात्तेऽन्योऽन्यनिरपेक्षाः अन्योऽन्यनिरपेक्षत्वाचन ते| वास्तवस्कन्धनिष्पादकास्ततश्च नैषां प्रदेशार्थतेति, उक्तश्चात्र-“आहऽद्धासमयाणं किं पुण दवछए व नियमेण । तेसि पएसट्ठाबिहु जुज्जइ खंध समासज्ज ॥१॥ [ग्रन्थानम् १७०००] सिद्धं खंधो दषं तदधयवाविय जहा पएसत्ति । इय तबत्ती समया होंति पएसा य दवं च ॥२॥ भन्नइ परमाणूणं अन्नोन्नमवेक्ख खंधया सिद्धा। अद्धासमयाणं पुण अन्नोनावेक्खया नस्थि ।। ३ ॥ अद्धासमया जम्हा पत्तेयत्ते य खंधभावे य । पत्तेयवत्तिणो च्चिय ते तेणऽन्नोन्ननिरवेक्खा था। [आहाद्धासमयानां किं पुननियमेन द्रव्यार्थतैव तेषां स्कन्धं समाश्रित्य प्रदेशार्थताऽपि युज्यते॥शा स्कन्धो द्रव्यं सिद्धं तद | वयवा अपि च यथा प्रदेशा इति । एवं तद्वर्तिनः समयाः प्रदेशा भवन्ति द्रव्यं च ॥२॥ भण्यते परमाणूनामन्योऽन्या-] पेक्षया स्कन्धता सिद्धा । अद्धासमयानां पुनरन्योऽन्यापेक्षता नास्ति ॥३॥ अद्धासमया यस्मात्प्रत्येकत्वे स्कन्धभावे 8 च । प्रत्येकवर्त्तिनश्चैव ते तेनान्योऽन्यनिरपेक्षाः ॥४॥] अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा इत्येतत्कथम् ?, उच्यते । % दीप अनुक्रम [८७५-८८०] C4940 ~ 1747~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy