SearchBrowseAboutContactDonate
Page Preview
Page 1743
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९-७३३] SHOROSCOR व्याख्या | अष्टगतयश्चैव-नरकगतिस्तथा तिर्यग्नरामरगतयः स्त्रीपुरुषभेदावधा सिद्धिगतिश्चेत्यष्टी, अल्पबहुत्वं चैवमर्थतः-"नारी || २५ शतके प्रज्ञप्तिः नर२ नेरझ्या ३ तिरित्थि ४ सुर ५ देवि ६ सिद्ध ७ तिरिया य दाधोव असंखगुणः चउ संखगुणा णंतगुण दोनि ॥१॥" | 8 उद्देशः ३ अभयदेवी | नार्यों नरा नैरयिकास्तिर्यकत्रियः सुरा देव्यः सिद्धास्तिर्यशश्च स्तोका असह्यगुणाश्चत्वारः समयगुणा अनन्तगुणी द्वा ॥१॥]| आकाशया वृत्तिः श्रेणिगति. से 'सइंदियाणं एगेंदियाणमित्यादौ यावत्करणाद् द्वीन्द्रियादीनि चत्वारि पदानि वाच्यानि 'एयंपि जहा बहुवत्तवयाए तहे- श्रेणिगणि॥८६९॥ वत्ति एतदप्यल्पबहुत्वं यथा बहुवक्तव्यतायामुक्तं तथा वाच्यं, तच्च पर्याप्तकापर्याप्तकभेदेनापि तत्रोक्तं इह तु यत्सामान्यत- |पिटकाल्प | स्तदेव वाच्यमिति दर्शयितुमाह-'ओहियं पदं भाणिय'ति तचैवमर्थतः-"पण १ चउ २ ति ३ दुय ४ अप्रिंदिय ५ | बहुत्वानि एगिदि ६ सईदिया ७ कमा हुति । थोवा १ तिन्नि य अहिया ४ दोणतगुणा ६ विसेसहिया ७॥ [ पश्चचतुसिद्धी-|| सू ७२९|न्द्रिया अनिन्द्रियाः एकेन्द्रियाः सेन्द्रियाः क्रमाद् भवन्ति स्तोकास्त्रयोऽधिका द्वौ अनन्तगुणी विशेषाधिकाच ॥१॥] 'सका-ISil इयअप्पाबहुगं तहेव ओहियं भाणियति सकायिकपृधिव्यप्तेजोवायुवनस्पतित्रसकायिकाकायिकनां यथाऽल्पबहुत्वं सामान्यतस्तत्रोक्तं तथैवेहापि भणितव्यं, तच्चैवमर्धतः-"तस १ तेउ २ पुढवि ३ जल ४ बाउकाय ५ अकाय ६ वणस्सइ७ सकाया ८। थोष १ असंखगुणा २ हिय तिन्नि उ ५ दोणतगुण ७ अहिया ८॥"[प्रसास्तैजसाः पृथ्वी जलं वायुकाया अकाया वनस्पतयः सकायाः स्तोका असमातगुणास्त्रयोऽधिका द्वावनन्तगुणावधिकाश्च ॥१॥] अल्पबहुत्वाधिकारादेवेदमाह'एएसि ण'मित्यादि, 'जीवाणं पोग्गलाणं' इह यावत्करणादिदं दृश्य-समयाणं दवाणं पएसाणं'ति 'जहा बहु-IN८६९॥ वत्तबयाए'ति, तदेवमर्थत:-"जीवा १ पोग्गल २ समया ३ दब ४ पएसा य ५ पजवा ६ चेव । थोया १ गंता २ णता Ni दीप अनुक्रम [८७५-८८०] C ~1742~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy