SearchBrowseAboutContactDonate
Page Preview
Page 1741
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९ श्रेणिगणि -७३३] याव्यतिरिक्तलक्षणस्य भावादिति, इयं च द्वित्रिचतुर्वक्रोपेताऽपि क्षेत्रविशेषाश्रितेति भेदेनोक्ता, स्थापना चेयम् । २५ शतके प्रज्ञप्तिः 'दुहओखह'त्ति नाड्या वामपाश्चादेनाडी प्रविश्य तयैव गत्वाऽस्या एव दक्षिणपाादी ययोत्पद्यते सा द्विधाखा, उद्देशः३ अभयदेवी- नाडीबहिर्भूतयोर्वामदक्षिणपार्श्वलक्षणयोद्धयोराकाशयोस्तया स्पृष्टत्वादिति, स्थापना चेयम् || 'चकवाल'त्ति चक्रवा आकाशया वृत्तिःलं-मण्डलं, ततश्च यया मण्डलेन परिभ्रम्य परमाण्वादिरुत्पद्यते सा चकवाला, सा चैवम्- 'अद्धचकवाल'त्ति | স্বশিরিचकवालार्द्धरूपा, सा चैवम् च ॥ अनन्तरं श्रेणय उक्ताः, अथ ता एवाधिकृत्य परमाण्वादिगतिप्रज्ञापनायाह८६८॥ | पिटकाल्प'परमाणुपोग्गलाणं भंते ! इत्यादि, 'अणुसेडिन्ति अनुकूला-पूर्वादिदिगभिमुखा श्रेणियत्र तदनुश्रेणि, तद्यथा ४ बहुत्वानि भवत्येवं गतिः प्रवर्तते, 'विसेटिं'ति विरुद्धा विदिगाश्रिता श्रेणी यत्र तद्विश्रेणि, इदमपि क्रियाविशेषणम् ॥ अनुश्रेणिवि- I सू ७२९श्रेणिगमनं नारकादिजीवानां प्रागुक्तं, तच्च नरकावासादिषु स्थानेषु भवतीतिसम्बन्धात्पूर्वोक्तमपि नरकावासादिक । दप्ररूपयन्नाह-'इमीसे ण'मित्यादि, इदं च नरकाधासादिकं छास्थैरपि द्वादशाङ्गप्रभावादवसीयत इति तत्परूपणायाह कविहे ण' मित्यादि, 'से कितं आयारो'त्ति प्राकृतत्वात् , अथ कोऽसावाचारः, अथवा किं तद्वस्तु यदाचार ४|इत्येवं व्याख्येयम्, 'आयारेणं'ति आचारेण शाखेण करणभूतेन अथवा आचारे अधिकरणभूते णमित्यलङ्कारे 'आया-18 दरगो' इत्यनेनेदं सूचितम्-'आयारगोयरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामाया वित्तीओ आघवेजतिVात्ति, तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-जानादिविनयः बैनयिकं-विनयफलं कर्म-IMG९८॥ |क्षयादि शिक्षा-ग्रहणासेवनाभेदभिन्ना अथवा 'वेणइय'त्ति वैनयिको विनयो वा-शिष्यस्तस्य शिक्षा पैनयिकशिक्षा विने-15 दीप अनुक्रम [८७५-८८०] ~ 1740~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy