SearchBrowseAboutContactDonate
Page Preview
Page 1735
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२८] दीप अनुक्रम [८७४] व्याख्या-8 कसम्बन्धिग्योऽलोकसम्बन्धिन्यश्चेति, तत्र सामान्य श्रेणीप्रश्ने 'अणंताओ'त्ति सामान्याकाशास्तिकायस्य श्रेणीनां विवक्षि-२५ शतक प्रज्ञप्तिः तत्वादनन्तास्ताः, लोकाकाशश्रेणीप्रश्ने त्वसङ्ख्याता एव ताः, असलयात प्रदेशात्मकत्वालोकाकाशस्य, अलोकाकाशश्रेणीप्रश्न उद्देशः ३ अभयदेवी- पुनरनन्तास्ताः, अनन्तप्रदेशात्मकत्वादलोकाकाशस्य । तथा 'लोगागाससेढीओणं भंते ! पएसट्टयाए' इत्यादौ 'सिय संस्थानप्रद या वृत्तिः संखेजाओ सिय असंखेजाओ'त्ति अस्तेयं चूर्णिकारव्याख्या-लोकवृत्तानिष्क्रान्तस्यालोके प्रविष्टस्य दन्तकस्य याः शादिकृत | युग्मादि श्रेणयस्ता द्वित्रादिप्रदेशा अपि संभवन्ति तेन ताः सयात प्रदेशा लभ्यन्ते शेषा असङ्ख्यातप्रदेशा लभ्यन्त इति, टीका॥८६५॥ सू७२८ कारस्तु साक्षेपपरिहारं चेह प्राह-"परिमंडलं जहनं भणियं कडजुम्मवट्टियं लोए। तिरियाययसेढीण संखेजपएसिया किह। Cणु॥१॥ दो दो दिसासु एकेकओ य विदिसासु एस कडजुम्मे । पढमपरिमंडलाओ वुट्टी किर जाव लोगंतो ॥२॥" ॥ इत्याशेपः, परिहारस्तु-"अटुंसया पसज्जड़ एवं लोगस्स न परिमंडलया । बट्टालेहेण तभो बुट्ठी कडजुम्निया जुत्ता ॥३॥ [लोके कृतयुग्मवर्तितं जघन्य परिमण्डलं भणितं तिर्यगायतश्रेणीनां सङ्ख्येयप्रदेशता कथं नु? ॥१॥ द्वौ द्वौ दिक्षु एकैकश्च | 3 विदिक्षु एष कृतयुग्मः प्रथमपरिमण्डलाद वृद्धिस्तस्य यावलोकान्तः ॥२॥ एवं लोकस्याष्टांशता प्रसज्यते न परिमण्डलता ततो वृत्तालेखेन कृतयुग्मिका वृद्धि युक्ता ॥३॥] ... एवं च लोकवृत्तपर्यन्तश्रेणयः सयातादेशिका भवन्तीति 'नो अणंताओ'त्ति लोकप्रदेशानामनन्तत्वा- भावात् , 'उडमहाययाओ' 'नो संखेजाओ असंख-8 जाओ'त्ति यतस्तासामुच्छ्रितानामूलोकान्ता'. THIS दधोलोकान्तेऽधोलोकान्तादूद्ध लोकान्ते प्रतिधातोऽतस्ता ।८६५| [४ असङ्ख्यातप्रदेशा एवेति, या अप्यधोलोककोण. . तो ब्रह्मलोकतिर्यग्मध्यप्रान्ताद्वोत्तिष्ठन्ते ता अपि न सहयात-10 IN प्रदेशा लभ्यन्ते, अत एव सूत्रवधनादिति ।। IXI ~ 1734 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy