SearchBrowseAboutContactDonate
Page Preview
Page 1637
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९६-६९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९६-६९७]] व्याख्या-15 भवग्गहणाई कालादेसेणं जहन्नेणं वाचीसं सागरोवमाई वासपुहुत्तमभहियाई उक्कोसेणं तेत्तीसं सागरोचमाई २४ शतके प्रज्ञप्तिः पुवकोडीए अभहियाई एवतियं जाव करेजा १, सो चेव जहन्नकालद्वितीएसु उववन्नो एस चेव वत्तत्वया | उद्देशः१ अभयदेवी| नवरं नेरइयट्टितिसंवेहं च जाणेजा २, सो चेव उक्कोसकालहितीएसु उववन्नो एस चेव वत्तवया नवरं संवेहाल मनुष्येभ्य या वृत्तिः उत्पादः च जाणेज्जा ३, सो चेव अप्पणा जहन्नकालहितीओ जाओ तस्सवि तिमुवि गमएसु एस चेव वत्तच्या नवरं सू६९६ ८१६॥ सरीरोगाणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणवि रयणिपुहुत्तं ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणवि वासपुहत्तं एवं अणुबंधोवि संवेहो उवजुजिऊण भाणियवो ६ । सो चेव अप्पणा उक्कोसकालहितीओ जाओ तस्सवि तिमुवि गमएम एस चेव वत्तवया नवरं सरीरोगाहणा जहन्नेणं पंचधणुसयाई उकोसेणवि पंचधणुसयाई। ठिती जहन्नेणं पुषकोडी उक्कोसेणवि पुचकोडी एवं अणुबंधोवि णवमुवि एतेसु गमएसु नेरइयहिती संवेहं च जाणेजा सवत्थ भवग्गहणाई दोन्नि जाव णवमगमए कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुवकोडीए अन्भहियाई उकोसेणवि तेत्तीसं सागरोवमाई पुचकोडीए अभहियाई एवतियं कालं सेचेजा एवतियं कालं गतिरागतिं करेजा ९। सेवं भंतेत्ति जाब विहरति ॥ चउचीसतिमसए पढमो (सूत्रं ६९७ ) ॥२४-१॥ । ८१६॥ 'उकोसेणं संखेजा उवववति त्ति गर्भजमनुष्याणां सदैव सङ्ख्यातानामेवास्तित्वादिति, 'नवरं चत्तारि नाणाई'ति अवध्यादौ प्रतिपतिते सति केषाञ्चिन्नारकेषत्पत्तेः, आह च चूर्णिकार:-'ओहिनाणमणपजवआहारयसरीराणि लणं परि दीप अनुक्रम [८४१८४२] मनुष्याधिकारे उत्पाद-वर्णनं ~16364
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy