SearchBrowseAboutContactDonate
Page Preview
Page 1633
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक [६९५]] व्याख्या18 ईओ'इत्यादिस्तु चतुर्थः ४ तत्र च 'सच्चेव रयणप्पभपुढविजहन्नकालट्ठिइवत्तच्या भाणियवत्ति सैव रत्नप्रभाचतुर्थ २४ शतके प्रज्ञप्तिः गमवक्तव्यता भणितव्या नवरं-केवलमयं विशेषः, तत्र रत्नप्रभायां पट् संहननानि त्रयश्च वेदा उक्ताः इह तु सप्तमपृथिवी- उद्देशः१ अभयदेवी- चतुर्धगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति ४, शेषगमास्तु स्वयमेव ऊह्याः ।। मनुष्याधिकारे मनुष्येभ्य यावृत्तिः२४ | जइ मणुस्सेहिंतो उववज्जति किं सन्निमणुस्सेहिंतो उचवखंति असन्निमणुस्सहिंतो उववजंति !, गोयमा ! उत्पादा सू ६९६ ॥८१४॥ सन्निमणुस्सेहितो उववजंति णो असन्नीमणुस्सहिंतो उववजंति, जइ सन्निमणुस्सेहिंतो उववजन्ति किं संखेज-14 बासाउयसन्निमणुस्सेहितो उपव. असंखेजवा. जाच उवव०१, गोयमा! संखेज्जवासाउयसनिमणु णो । असंखेजवासाउपजाव उववजन्ति, जइ संखेजवासा जाव उववजन्ति किं पजत्तसंखेजवासाज्य अपज्जत्तसं-121 खेजवासाजय०१, गोषमा! पजत्तसंखेज्जवासाउयनो अपज्जत्तसंखेजवासाउय जाय उववजति, पजत्तसंखेजवासाउय० सन्निमणुस्से णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते । कति पुढवीसु उववज्जेजा, गोयमा ! सत्तमु पुढवीसु उववजेजा तं०-रयणप्पभाए जाव अहेसत्तमाए, पजत्तसंखेजवासाउपसन्निमणुस्से णं भंते ! जे भविए रपणप्पभाए पुढवीए नेरइएमु उववजिसए से णं भंते! केवतिकालविइएमु उववज्जेजा, गोयमा ! जह० दसवाससहस्सद्वितीएसु उक्कोसेणं सागरोवमद्वितीएम उववजेजा, ते ण भंते ! जीवा एगस ॥ १४॥ मएणं केवइया उववजंति ?, गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उकोसेणं संखेजा उववज्जति संघ- यणा छ सरीरोगाहणा जहन्नेणं अंगुलपुहुत्तं उक्कोसेणं पंचधणुसयाई एवं सेसं जहा सन्निपंचिंदियतिरिक्ख दीप अनुक्रम [८४०] RASSES मनुष्याधिकारे उत्पाद-वर्णनं ~ 1632 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy