SearchBrowseAboutContactDonate
Page Preview
Page 1614
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२३], वर्ग [१-५], अंतर्-शतक [-1, उद्देशक [१-१०], मूलं [६९२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: X प्रत X सूत्रांक [६९२]] X समत्तो ॥ २३-५ ॥ एवं एत्थ पंचसुचि बग्गेसु पन्नासं उद्देसगा भाणियचा सवत्थ देवा ण उववजंतित्ति तिन्नि | लेसाओ। सेवं भंते !२॥ तेवीसइमं सयं समत्तं ॥ २३ ॥ सूत्र ६९२) 'आलुए'त्यादि, तत्र 'आलुय'त्ति आलुकमूलकादिसाधारणशरीरवनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः, 'लोही'ति लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः 'अवईत्ति अवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृतीयः 'पाढत्ति पाठामृगवालुङ्कीमधुररसादिवनस्पतिभेदविषयश्चतुर्थः 'मासवनीमुग्गवन्नी यत्ति माषपर्णीमुद्गपर्णीप्रभृतिवल्लीविशेषवि-x षयः पञ्चमः तन्नामक एवेति, पश्चतेऽनन्तरोक्ता दशोद्देशकप्रमाणा वर्गा दशवर्गाः यत एवमतः पश्चाशदुदेशका भवन्तीह शत इति ॥ त्रयोविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ २३ ॥ प्राक्तनशतवनेय, त्रयोविंशं शतं यतः । प्रायः समं तयो रूपं, व्याख्याऽतोऽत्रापि निष्फला ॥१॥ गाथा *EFERRERALAB535 दीप अनुक्रम [८२९-८३४] ********** व्याख्यातं त्रयोविंशं शतम् , अथावसरायातं चतुविशं शत, व्याख्यायते, तस्य चादावेवेदं सर्वोदेशकद्वारसग्रहगाथाद्वयम् उववायपरीमाणं संघयणुचत्तमेव संठाणं । लेस्सा दिहीणाणे अन्नाणे जोग उवओगे ॥२॥ सन्नाकसायइंदि| यसमुग्धाया वेदणा य वेदे य । आ अज्झवसाणा अणुबंधो कायसंवेहो ॥२॥ जीवपदेजीवपदे जीवाणं दंडगंमि उद्देसो । चउचीसतिमंमि सए चउचीसं होति उद्देसा ॥३॥रायगिहे जाव एवं चयासी-णेरइयाणं| अत्र त्रयोविंशतितमं शतकं परिसमाप्तं अत्र चतुर्विंशतितमं शतकं आरभ्यते ~1613~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy