SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक BEES [४९] दीप अनुक्रम व्याख्या- केवइया संघयणा पन्नत्ता ?, गोयमा ! छ संघयणा पं०, तंजहा-वइरोसहनारायं जाव छेवडं'ति । एवं संस्थानद्वारेऽपि छ १ शतके प्रज्ञप्तिः संठाणा पन्नत्ता, तंजहा-समचउरंसे ६ । एवं लेश्याद्वारे-'कइलेसाओ पन्नत्ताओ , गोयमा छ लेस्सा प०, तंजहा-किण्ह-18 उद्देशः५ अभयदेवी-3 लेस्सा' ६॥'मणुस्साणवित्ति, यथा नैरयिका दशसु द्वारेवभिहितास्तथा मनुष्या अपि भणितण्या इति प्रक्रमः, एतया वृत्तिः दिवैमानिदेवाह-'जेही' त्यादि, तत्र नारकाणां जघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां १ तथा जपन्यावगाहनायो २ ॥ ७६॥ | तस्यामेष सहयातान्तप्रदेशाधिकायां ३ मिश्रे च ४ अशीतिर्भङ्गका उक्ताः, मनुष्याणामध्येतेष्वशीतिरेय, तत्कारणं च | तदल्पत्वमेवेति, नारकाणां मनुष्याणां च सर्वधा साम्यपरिहारायाह-'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिर्भङ्गकस्थानानि च नारकाणां जघन्यस्थित्यसङ्ख्यातसमयाधिकजघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन | तद्वर्जेषु मनुष्याणामभङ्गक, यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति तेन तेषां सप्तविंशतिर्भङ्गका उक्तस्थानेषु |युज्यन्ते, मनुष्याणां तु प्रत्येक क्रोधाद्युपयोगवा बहूनां भावान्न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गका भाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीतिः तथा XII 'जेसु सत्तावीसा तेसु अभंगय' मित्युक्तं, केवल मनुष्याणामिदमभ्यधिकं यदुत जघन्यस्थिती तेषामशीतिने तु नारकाणां तत्र सप्तविंशतिरुक्केत्यभगकम् । तथाऽऽहारकशरीरे अशीतिराहारकशरीरवतां मनुष्याणामल्पत्वान्नारकाणां तन्नास्त्येवेत्ये- ॥७६॥ | तदप्यभ्यधिकं मनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुषु ज्ञानद्वार एव च विशेषा, तथाहि-'असंखेजेसु णं भंते ! मणुस्सावासेसु मणुस्साणं कई सरीरा पन्नत्ता, गोयमा पंच, तंजहा-ओरालिए येउधिए [६८] REnaturalna mararyou ~ 158~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy